Declension table of ?tohiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetohiṣyamāṇam tohiṣyamāṇe tohiṣyamāṇāni
Vocativetohiṣyamāṇa tohiṣyamāṇe tohiṣyamāṇāni
Accusativetohiṣyamāṇam tohiṣyamāṇe tohiṣyamāṇāni
Instrumentaltohiṣyamāṇena tohiṣyamāṇābhyām tohiṣyamāṇaiḥ
Dativetohiṣyamāṇāya tohiṣyamāṇābhyām tohiṣyamāṇebhyaḥ
Ablativetohiṣyamāṇāt tohiṣyamāṇābhyām tohiṣyamāṇebhyaḥ
Genitivetohiṣyamāṇasya tohiṣyamāṇayoḥ tohiṣyamāṇānām
Locativetohiṣyamāṇe tohiṣyamāṇayoḥ tohiṣyamāṇeṣu

Compound tohiṣyamāṇa -

Adverb -tohiṣyamāṇam -tohiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria