तिङन्तावली ?तुह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतोहति तोहतः तोहन्ति
मध्यमतोहसि तोहथः तोहथ
उत्तमतोहामि तोहावः तोहामः


आत्मनेपदेएकद्विबहु
प्रथमतोहते तोहेते तोहन्ते
मध्यमतोहसे तोहेथे तोहध्वे
उत्तमतोहे तोहावहे तोहामहे


कर्मणिएकद्विबहु
प्रथमतुह्यते तुह्येते तुह्यन्ते
मध्यमतुह्यसे तुह्येथे तुह्यध्वे
उत्तमतुह्ये तुह्यावहे तुह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतोहत् अतोहताम् अतोहन्
मध्यमअतोहः अतोहतम् अतोहत
उत्तमअतोहम् अतोहाव अतोहाम


आत्मनेपदेएकद्विबहु
प्रथमअतोहत अतोहेताम् अतोहन्त
मध्यमअतोहथाः अतोहेथाम् अतोहध्वम्
उत्तमअतोहे अतोहावहि अतोहामहि


कर्मणिएकद्विबहु
प्रथमअतुह्यत अतुह्येताम् अतुह्यन्त
मध्यमअतुह्यथाः अतुह्येथाम् अतुह्यध्वम्
उत्तमअतुह्ये अतुह्यावहि अतुह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतोहेत् तोहेताम् तोहेयुः
मध्यमतोहेः तोहेतम् तोहेत
उत्तमतोहेयम् तोहेव तोहेम


आत्मनेपदेएकद्विबहु
प्रथमतोहेत तोहेयाताम् तोहेरन्
मध्यमतोहेथाः तोहेयाथाम् तोहेध्वम्
उत्तमतोहेय तोहेवहि तोहेमहि


कर्मणिएकद्विबहु
प्रथमतुह्येत तुह्येयाताम् तुह्येरन्
मध्यमतुह्येथाः तुह्येयाथाम् तुह्येध्वम्
उत्तमतुह्येय तुह्येवहि तुह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतोहतु तोहताम् तोहन्तु
मध्यमतोह तोहतम् तोहत
उत्तमतोहानि तोहाव तोहाम


आत्मनेपदेएकद्विबहु
प्रथमतोहताम् तोहेताम् तोहन्ताम्
मध्यमतोहस्व तोहेथाम् तोहध्वम्
उत्तमतोहै तोहावहै तोहामहै


कर्मणिएकद्विबहु
प्रथमतुह्यताम् तुह्येताम् तुह्यन्ताम्
मध्यमतुह्यस्व तुह्येथाम् तुह्यध्वम्
उत्तमतुह्यै तुह्यावहै तुह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतोहिष्यति तोहिष्यतः तोहिष्यन्ति
मध्यमतोहिष्यसि तोहिष्यथः तोहिष्यथ
उत्तमतोहिष्यामि तोहिष्यावः तोहिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतोहिष्यते तोहिष्येते तोहिष्यन्ते
मध्यमतोहिष्यसे तोहिष्येथे तोहिष्यध्वे
उत्तमतोहिष्ये तोहिष्यावहे तोहिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतोहिता तोहितारौ तोहितारः
मध्यमतोहितासि तोहितास्थः तोहितास्थ
उत्तमतोहितास्मि तोहितास्वः तोहितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतुतोह तुतुहतुः तुतुहुः
मध्यमतुतोहिथ तुतुहथुः तुतुह
उत्तमतुतोह तुतुहिव तुतुहिम


आत्मनेपदेएकद्विबहु
प्रथमतुतुहे तुतुहाते तुतुहिरे
मध्यमतुतुहिषे तुतुहाथे तुतुहिध्वे
उत्तमतुतुहे तुतुहिवहे तुतुहिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतुह्यात् तुह्यास्ताम् तुह्यासुः
मध्यमतुह्याः तुह्यास्तम् तुह्यास्त
उत्तमतुह्यासम् तुह्यास्व तुह्यास्म

कृदन्त

क्त
तूढ m. n. तूढा f.

क्तवतु
तूढवत् m. n. तूढवती f.

शतृ
तोहत् m. n. तोहन्ती f.

शानच्
तोहमान m. n. तोहमाना f.

शानच् कर्मणि
तुह्यमान m. n. तुह्यमाना f.

लुडादेश पर
तोहिष्यत् m. n. तोहिष्यन्ती f.

लुडादेश आत्म
तोहिष्यमाण m. n. तोहिष्यमाणा f.

तव्य
तोहितव्य m. n. तोहितव्या f.

यत्
तोह्य m. n. तोह्या f.

अनीयर्
तोहनीय m. n. तोहनीया f.

लिडादेश पर
तुतुह्वस् m. n. तुतुहुषी f.

लिडादेश आत्म
तुतुहान m. n. तुतुहाना f.

अव्यय

तुमुन्
तोहितुम्

क्त्वा
तूढ्वा

ल्यप्
॰तुह्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria