Conjugation tables of tras

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttrasayāmi trasayāvaḥ trasayāmaḥ
Secondtrasayasi trasayathaḥ trasayatha
Thirdtrasayati trasayataḥ trasayanti


PassiveSingularDualPlural
Firsttrasye trasyāvahe trasyāmahe
Secondtrasyase trasyethe trasyadhve
Thirdtrasyate trasyete trasyante


Imperfect

ActiveSingularDualPlural
Firstatrasayam atrasayāva atrasayāma
Secondatrasayaḥ atrasayatam atrasayata
Thirdatrasayat atrasayatām atrasayan


PassiveSingularDualPlural
Firstatrasye atrasyāvahi atrasyāmahi
Secondatrasyathāḥ atrasyethām atrasyadhvam
Thirdatrasyata atrasyetām atrasyanta


Optative

ActiveSingularDualPlural
Firsttrasayeyam trasayeva trasayema
Secondtrasayeḥ trasayetam trasayeta
Thirdtrasayet trasayetām trasayeyuḥ


PassiveSingularDualPlural
Firsttrasyeya trasyevahi trasyemahi
Secondtrasyethāḥ trasyeyāthām trasyedhvam
Thirdtrasyeta trasyeyātām trasyeran


Imperative

ActiveSingularDualPlural
Firsttrasayāni trasayāva trasayāma
Secondtrasaya trasayatam trasayata
Thirdtrasayatu trasayatām trasayantu


PassiveSingularDualPlural
Firsttrasyai trasyāvahai trasyāmahai
Secondtrasyasva trasyethām trasyadhvam
Thirdtrasyatām trasyetām trasyantām


Future

ActiveSingularDualPlural
Firsttrasayiṣyāmi trasayiṣyāvaḥ trasayiṣyāmaḥ
Secondtrasayiṣyasi trasayiṣyathaḥ trasayiṣyatha
Thirdtrasayiṣyati trasayiṣyataḥ trasayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firsttrasayitāsmi trasayitāsvaḥ trasayitāsmaḥ
Secondtrasayitāsi trasayitāsthaḥ trasayitāstha
Thirdtrasayitā trasayitārau trasayitāraḥ

Participles

Past Passive Participle
trasita m. n. trasitā f.

Past Active Participle
trasitavat m. n. trasitavatī f.

Present Active Participle
trasayat m. n. trasayantī f.

Present Passive Participle
trasyamāna m. n. trasyamānā f.

Future Active Participle
trasayiṣyat m. n. trasayiṣyantī f.

Future Passive Participle
trasayitavya m. n. trasayitavyā f.

Future Passive Participle
trasya m. n. trasyā f.

Future Passive Participle
trasanīya m. n. trasanīyā f.

Indeclinable forms

Infinitive
trasayitum

Absolutive
trasayitvā

Absolutive
-trasayya

Periphrastic Perfect
trasayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firsttrāsayāmi trāsayāvaḥ trāsayāmaḥ
Secondtrāsayasi trāsayathaḥ trāsayatha
Thirdtrāsayati trāsayataḥ trāsayanti


MiddleSingularDualPlural
Firsttrāsaye trāsayāvahe trāsayāmahe
Secondtrāsayase trāsayethe trāsayadhve
Thirdtrāsayate trāsayete trāsayante


PassiveSingularDualPlural
Firsttrāsye trāsyāvahe trāsyāmahe
Secondtrāsyase trāsyethe trāsyadhve
Thirdtrāsyate trāsyete trāsyante


Imperfect

ActiveSingularDualPlural
Firstatrāsayam atrāsayāva atrāsayāma
Secondatrāsayaḥ atrāsayatam atrāsayata
Thirdatrāsayat atrāsayatām atrāsayan


MiddleSingularDualPlural
Firstatrāsaye atrāsayāvahi atrāsayāmahi
Secondatrāsayathāḥ atrāsayethām atrāsayadhvam
Thirdatrāsayata atrāsayetām atrāsayanta


PassiveSingularDualPlural
Firstatrāsye atrāsyāvahi atrāsyāmahi
Secondatrāsyathāḥ atrāsyethām atrāsyadhvam
Thirdatrāsyata atrāsyetām atrāsyanta


Optative

ActiveSingularDualPlural
Firsttrāsayeyam trāsayeva trāsayema
Secondtrāsayeḥ trāsayetam trāsayeta
Thirdtrāsayet trāsayetām trāsayeyuḥ


MiddleSingularDualPlural
Firsttrāsayeya trāsayevahi trāsayemahi
Secondtrāsayethāḥ trāsayeyāthām trāsayedhvam
Thirdtrāsayeta trāsayeyātām trāsayeran


PassiveSingularDualPlural
Firsttrāsyeya trāsyevahi trāsyemahi
Secondtrāsyethāḥ trāsyeyāthām trāsyedhvam
Thirdtrāsyeta trāsyeyātām trāsyeran


Imperative

ActiveSingularDualPlural
Firsttrāsayāni trāsayāva trāsayāma
Secondtrāsaya trāsayatam trāsayata
Thirdtrāsayatu trāsayatām trāsayantu


MiddleSingularDualPlural
Firsttrāsayai trāsayāvahai trāsayāmahai
Secondtrāsayasva trāsayethām trāsayadhvam
Thirdtrāsayatām trāsayetām trāsayantām


PassiveSingularDualPlural
Firsttrāsyai trāsyāvahai trāsyāmahai
Secondtrāsyasva trāsyethām trāsyadhvam
Thirdtrāsyatām trāsyetām trāsyantām


Future

ActiveSingularDualPlural
Firsttrāsayiṣyāmi trāsayiṣyāvaḥ trāsayiṣyāmaḥ
Secondtrāsayiṣyasi trāsayiṣyathaḥ trāsayiṣyatha
Thirdtrāsayiṣyati trāsayiṣyataḥ trāsayiṣyanti


MiddleSingularDualPlural
Firsttrāsayiṣye trāsayiṣyāvahe trāsayiṣyāmahe
Secondtrāsayiṣyase trāsayiṣyethe trāsayiṣyadhve
Thirdtrāsayiṣyate trāsayiṣyete trāsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttrāsayitāsmi trāsayitāsvaḥ trāsayitāsmaḥ
Secondtrāsayitāsi trāsayitāsthaḥ trāsayitāstha
Thirdtrāsayitā trāsayitārau trāsayitāraḥ

Participles

Past Passive Participle
trāsita m. n. trāsitā f.

Past Active Participle
trāsitavat m. n. trāsitavatī f.

Present Active Participle
trāsayat m. n. trāsayantī f.

Present Middle Participle
trāsayamāna m. n. trāsayamānā f.

Present Passive Participle
trāsyamāna m. n. trāsyamānā f.

Future Active Participle
trāsayiṣyat m. n. trāsayiṣyantī f.

Future Middle Participle
trāsayiṣyamāṇa m. n. trāsayiṣyamāṇā f.

Future Passive Participle
trāsya m. n. trāsyā f.

Future Passive Participle
trāsanīya m. n. trāsanīyā f.

Future Passive Participle
trāsayitavya m. n. trāsayitavyā f.

Indeclinable forms

Infinitive
trāsayitum

Absolutive
trāsayitvā

Absolutive
-trāsya

Periphrastic Perfect
trāsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria