Declension table of ?trasayitavya

Deva

MasculineSingularDualPlural
Nominativetrasayitavyaḥ trasayitavyau trasayitavyāḥ
Vocativetrasayitavya trasayitavyau trasayitavyāḥ
Accusativetrasayitavyam trasayitavyau trasayitavyān
Instrumentaltrasayitavyena trasayitavyābhyām trasayitavyaiḥ trasayitavyebhiḥ
Dativetrasayitavyāya trasayitavyābhyām trasayitavyebhyaḥ
Ablativetrasayitavyāt trasayitavyābhyām trasayitavyebhyaḥ
Genitivetrasayitavyasya trasayitavyayoḥ trasayitavyānām
Locativetrasayitavye trasayitavyayoḥ trasayitavyeṣu

Compound trasayitavya -

Adverb -trasayitavyam -trasayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria