तिङन्तावली त्रस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमत्रसयति त्रसयतः त्रसयन्ति
मध्यमत्रसयसि त्रसयथः त्रसयथ
उत्तमत्रसयामि त्रसयावः त्रसयामः


कर्मणिएकद्विबहु
प्रथमत्रस्यते त्रस्येते त्रस्यन्ते
मध्यमत्रस्यसे त्रस्येथे त्रस्यध्वे
उत्तमत्रस्ये त्रस्यावहे त्रस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअत्रसयत् अत्रसयताम् अत्रसयन्
मध्यमअत्रसयः अत्रसयतम् अत्रसयत
उत्तमअत्रसयम् अत्रसयाव अत्रसयाम


कर्मणिएकद्विबहु
प्रथमअत्रस्यत अत्रस्येताम् अत्रस्यन्त
मध्यमअत्रस्यथाः अत्रस्येथाम् अत्रस्यध्वम्
उत्तमअत्रस्ये अत्रस्यावहि अत्रस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमत्रसयेत् त्रसयेताम् त्रसयेयुः
मध्यमत्रसयेः त्रसयेतम् त्रसयेत
उत्तमत्रसयेयम् त्रसयेव त्रसयेम


कर्मणिएकद्विबहु
प्रथमत्रस्येत त्रस्येयाताम् त्रस्येरन्
मध्यमत्रस्येथाः त्रस्येयाथाम् त्रस्येध्वम्
उत्तमत्रस्येय त्रस्येवहि त्रस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमत्रसयतु त्रसयताम् त्रसयन्तु
मध्यमत्रसय त्रसयतम् त्रसयत
उत्तमत्रसयानि त्रसयाव त्रसयाम


कर्मणिएकद्विबहु
प्रथमत्रस्यताम् त्रस्येताम् त्रस्यन्ताम्
मध्यमत्रस्यस्व त्रस्येथाम् त्रस्यध्वम्
उत्तमत्रस्यै त्रस्यावहै त्रस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमत्रसयिष्यति त्रसयिष्यतः त्रसयिष्यन्ति
मध्यमत्रसयिष्यसि त्रसयिष्यथः त्रसयिष्यथ
उत्तमत्रसयिष्यामि त्रसयिष्यावः त्रसयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमत्रसयिता त्रसयितारौ त्रसयितारः
मध्यमत्रसयितासि त्रसयितास्थः त्रसयितास्थ
उत्तमत्रसयितास्मि त्रसयितास्वः त्रसयितास्मः

कृदन्त

क्त
त्रसित m. n. त्रसिता f.

क्तवतु
त्रसितवत् m. n. त्रसितवती f.

शतृ
त्रसयत् m. n. त्रसयन्ती f.

शानच् कर्मणि
त्रस्यमान m. n. त्रस्यमाना f.

लुडादेश पर
त्रसयिष्यत् m. n. त्रसयिष्यन्ती f.

तव्य
त्रसयितव्य m. n. त्रसयितव्या f.

यत्
त्रस्य m. n. त्रस्या f.

अनीयर्
त्रसनीय m. n. त्रसनीया f.

अव्यय

तुमुन्
त्रसयितुम्

क्त्वा
त्रसयित्वा

ल्यप्
॰त्रसय्य

लिट्
त्रसयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमत्रासयति त्रासयतः त्रासयन्ति
मध्यमत्रासयसि त्रासयथः त्रासयथ
उत्तमत्रासयामि त्रासयावः त्रासयामः


आत्मनेपदेएकद्विबहु
प्रथमत्रासयते त्रासयेते त्रासयन्ते
मध्यमत्रासयसे त्रासयेथे त्रासयध्वे
उत्तमत्रासये त्रासयावहे त्रासयामहे


कर्मणिएकद्विबहु
प्रथमत्रास्यते त्रास्येते त्रास्यन्ते
मध्यमत्रास्यसे त्रास्येथे त्रास्यध्वे
उत्तमत्रास्ये त्रास्यावहे त्रास्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअत्रासयत् अत्रासयताम् अत्रासयन्
मध्यमअत्रासयः अत्रासयतम् अत्रासयत
उत्तमअत्रासयम् अत्रासयाव अत्रासयाम


आत्मनेपदेएकद्विबहु
प्रथमअत्रासयत अत्रासयेताम् अत्रासयन्त
मध्यमअत्रासयथाः अत्रासयेथाम् अत्रासयध्वम्
उत्तमअत्रासये अत्रासयावहि अत्रासयामहि


कर्मणिएकद्विबहु
प्रथमअत्रास्यत अत्रास्येताम् अत्रास्यन्त
मध्यमअत्रास्यथाः अत्रास्येथाम् अत्रास्यध्वम्
उत्तमअत्रास्ये अत्रास्यावहि अत्रास्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमत्रासयेत् त्रासयेताम् त्रासयेयुः
मध्यमत्रासयेः त्रासयेतम् त्रासयेत
उत्तमत्रासयेयम् त्रासयेव त्रासयेम


आत्मनेपदेएकद्विबहु
प्रथमत्रासयेत त्रासयेयाताम् त्रासयेरन्
मध्यमत्रासयेथाः त्रासयेयाथाम् त्रासयेध्वम्
उत्तमत्रासयेय त्रासयेवहि त्रासयेमहि


कर्मणिएकद्विबहु
प्रथमत्रास्येत त्रास्येयाताम् त्रास्येरन्
मध्यमत्रास्येथाः त्रास्येयाथाम् त्रास्येध्वम्
उत्तमत्रास्येय त्रास्येवहि त्रास्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमत्रासयतु त्रासयताम् त्रासयन्तु
मध्यमत्रासय त्रासयतम् त्रासयत
उत्तमत्रासयानि त्रासयाव त्रासयाम


आत्मनेपदेएकद्विबहु
प्रथमत्रासयताम् त्रासयेताम् त्रासयन्ताम्
मध्यमत्रासयस्व त्रासयेथाम् त्रासयध्वम्
उत्तमत्रासयै त्रासयावहै त्रासयामहै


कर्मणिएकद्विबहु
प्रथमत्रास्यताम् त्रास्येताम् त्रास्यन्ताम्
मध्यमत्रास्यस्व त्रास्येथाम् त्रास्यध्वम्
उत्तमत्रास्यै त्रास्यावहै त्रास्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमत्रासयिष्यति त्रासयिष्यतः त्रासयिष्यन्ति
मध्यमत्रासयिष्यसि त्रासयिष्यथः त्रासयिष्यथ
उत्तमत्रासयिष्यामि त्रासयिष्यावः त्रासयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमत्रासयिष्यते त्रासयिष्येते त्रासयिष्यन्ते
मध्यमत्रासयिष्यसे त्रासयिष्येथे त्रासयिष्यध्वे
उत्तमत्रासयिष्ये त्रासयिष्यावहे त्रासयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमत्रासयिता त्रासयितारौ त्रासयितारः
मध्यमत्रासयितासि त्रासयितास्थः त्रासयितास्थ
उत्तमत्रासयितास्मि त्रासयितास्वः त्रासयितास्मः

कृदन्त

क्त
त्रासित m. n. त्रासिता f.

क्तवतु
त्रासितवत् m. n. त्रासितवती f.

शतृ
त्रासयत् m. n. त्रासयन्ती f.

शानच्
त्रासयमान m. n. त्रासयमाना f.

शानच् कर्मणि
त्रास्यमान m. n. त्रास्यमाना f.

लुडादेश पर
त्रासयिष्यत् m. n. त्रासयिष्यन्ती f.

लुडादेश आत्म
त्रासयिष्यमाण m. n. त्रासयिष्यमाणा f.

यत्
त्रास्य m. n. त्रास्या f.

अनीयर्
त्रासनीय m. n. त्रासनीया f.

तव्य
त्रासयितव्य m. n. त्रासयितव्या f.

अव्यय

तुमुन्
त्रासयितुम्

क्त्वा
त्रासयित्वा

ल्यप्
॰त्रास्य

लिट्
त्रासयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria