Conjugation tables of ?syam

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsyamayāmi syamayāvaḥ syamayāmaḥ
Secondsyamayasi syamayathaḥ syamayatha
Thirdsyamayati syamayataḥ syamayanti


MiddleSingularDualPlural
Firstsyamaye syamayāvahe syamayāmahe
Secondsyamayase syamayethe syamayadhve
Thirdsyamayate syamayete syamayante


PassiveSingularDualPlural
Firstsyamye syamyāvahe syamyāmahe
Secondsyamyase syamyethe syamyadhve
Thirdsyamyate syamyete syamyante


Imperfect

ActiveSingularDualPlural
Firstasyamayam asyamayāva asyamayāma
Secondasyamayaḥ asyamayatam asyamayata
Thirdasyamayat asyamayatām asyamayan


MiddleSingularDualPlural
Firstasyamaye asyamayāvahi asyamayāmahi
Secondasyamayathāḥ asyamayethām asyamayadhvam
Thirdasyamayata asyamayetām asyamayanta


PassiveSingularDualPlural
Firstasyamye asyamyāvahi asyamyāmahi
Secondasyamyathāḥ asyamyethām asyamyadhvam
Thirdasyamyata asyamyetām asyamyanta


Optative

ActiveSingularDualPlural
Firstsyamayeyam syamayeva syamayema
Secondsyamayeḥ syamayetam syamayeta
Thirdsyamayet syamayetām syamayeyuḥ


MiddleSingularDualPlural
Firstsyamayeya syamayevahi syamayemahi
Secondsyamayethāḥ syamayeyāthām syamayedhvam
Thirdsyamayeta syamayeyātām syamayeran


PassiveSingularDualPlural
Firstsyamyeya syamyevahi syamyemahi
Secondsyamyethāḥ syamyeyāthām syamyedhvam
Thirdsyamyeta syamyeyātām syamyeran


Imperative

ActiveSingularDualPlural
Firstsyamayāni syamayāva syamayāma
Secondsyamaya syamayatam syamayata
Thirdsyamayatu syamayatām syamayantu


MiddleSingularDualPlural
Firstsyamayai syamayāvahai syamayāmahai
Secondsyamayasva syamayethām syamayadhvam
Thirdsyamayatām syamayetām syamayantām


PassiveSingularDualPlural
Firstsyamyai syamyāvahai syamyāmahai
Secondsyamyasva syamyethām syamyadhvam
Thirdsyamyatām syamyetām syamyantām


Future

ActiveSingularDualPlural
Firstsyamayiṣyāmi syamayiṣyāvaḥ syamayiṣyāmaḥ
Secondsyamayiṣyasi syamayiṣyathaḥ syamayiṣyatha
Thirdsyamayiṣyati syamayiṣyataḥ syamayiṣyanti


MiddleSingularDualPlural
Firstsyamayiṣye syamayiṣyāvahe syamayiṣyāmahe
Secondsyamayiṣyase syamayiṣyethe syamayiṣyadhve
Thirdsyamayiṣyate syamayiṣyete syamayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsyamayitāsmi syamayitāsvaḥ syamayitāsmaḥ
Secondsyamayitāsi syamayitāsthaḥ syamayitāstha
Thirdsyamayitā syamayitārau syamayitāraḥ

Participles

Past Passive Participle
syamita m. n. syamitā f.

Past Active Participle
syamitavat m. n. syamitavatī f.

Present Active Participle
syamayat m. n. syamayantī f.

Present Middle Participle
syamayamāna m. n. syamayamānā f.

Present Passive Participle
syamyamāna m. n. syamyamānā f.

Future Active Participle
syamayiṣyat m. n. syamayiṣyantī f.

Future Middle Participle
syamayiṣyamāṇa m. n. syamayiṣyamāṇā f.

Future Passive Participle
syamayitavya m. n. syamayitavyā f.

Future Passive Participle
syamya m. n. syamyā f.

Future Passive Participle
syamanīya m. n. syamanīyā f.

Indeclinable forms

Infinitive
syamayitum

Absolutive
syamayitvā

Absolutive
-syamayya

Periphrastic Perfect
syamayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria