Declension table of ?syamayiṣyat

Deva

MasculineSingularDualPlural
Nominativesyamayiṣyan syamayiṣyantau syamayiṣyantaḥ
Vocativesyamayiṣyan syamayiṣyantau syamayiṣyantaḥ
Accusativesyamayiṣyantam syamayiṣyantau syamayiṣyataḥ
Instrumentalsyamayiṣyatā syamayiṣyadbhyām syamayiṣyadbhiḥ
Dativesyamayiṣyate syamayiṣyadbhyām syamayiṣyadbhyaḥ
Ablativesyamayiṣyataḥ syamayiṣyadbhyām syamayiṣyadbhyaḥ
Genitivesyamayiṣyataḥ syamayiṣyatoḥ syamayiṣyatām
Locativesyamayiṣyati syamayiṣyatoḥ syamayiṣyatsu

Compound syamayiṣyat -

Adverb -syamayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria