Declension table of ?syamayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesyamayiṣyamāṇā syamayiṣyamāṇe syamayiṣyamāṇāḥ
Vocativesyamayiṣyamāṇe syamayiṣyamāṇe syamayiṣyamāṇāḥ
Accusativesyamayiṣyamāṇām syamayiṣyamāṇe syamayiṣyamāṇāḥ
Instrumentalsyamayiṣyamāṇayā syamayiṣyamāṇābhyām syamayiṣyamāṇābhiḥ
Dativesyamayiṣyamāṇāyai syamayiṣyamāṇābhyām syamayiṣyamāṇābhyaḥ
Ablativesyamayiṣyamāṇāyāḥ syamayiṣyamāṇābhyām syamayiṣyamāṇābhyaḥ
Genitivesyamayiṣyamāṇāyāḥ syamayiṣyamāṇayoḥ syamayiṣyamāṇānām
Locativesyamayiṣyamāṇāyām syamayiṣyamāṇayoḥ syamayiṣyamāṇāsu

Adverb -syamayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria