Conjugation tables of ?siṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstseṭāmi seṭāvaḥ seṭāmaḥ
Secondseṭasi seṭathaḥ seṭatha
Thirdseṭati seṭataḥ seṭanti


MiddleSingularDualPlural
Firstseṭe seṭāvahe seṭāmahe
Secondseṭase seṭethe seṭadhve
Thirdseṭate seṭete seṭante


PassiveSingularDualPlural
Firstsiṭye siṭyāvahe siṭyāmahe
Secondsiṭyase siṭyethe siṭyadhve
Thirdsiṭyate siṭyete siṭyante


Imperfect

ActiveSingularDualPlural
Firstaseṭam aseṭāva aseṭāma
Secondaseṭaḥ aseṭatam aseṭata
Thirdaseṭat aseṭatām aseṭan


MiddleSingularDualPlural
Firstaseṭe aseṭāvahi aseṭāmahi
Secondaseṭathāḥ aseṭethām aseṭadhvam
Thirdaseṭata aseṭetām aseṭanta


PassiveSingularDualPlural
Firstasiṭye asiṭyāvahi asiṭyāmahi
Secondasiṭyathāḥ asiṭyethām asiṭyadhvam
Thirdasiṭyata asiṭyetām asiṭyanta


Optative

ActiveSingularDualPlural
Firstseṭeyam seṭeva seṭema
Secondseṭeḥ seṭetam seṭeta
Thirdseṭet seṭetām seṭeyuḥ


MiddleSingularDualPlural
Firstseṭeya seṭevahi seṭemahi
Secondseṭethāḥ seṭeyāthām seṭedhvam
Thirdseṭeta seṭeyātām seṭeran


PassiveSingularDualPlural
Firstsiṭyeya siṭyevahi siṭyemahi
Secondsiṭyethāḥ siṭyeyāthām siṭyedhvam
Thirdsiṭyeta siṭyeyātām siṭyeran


Imperative

ActiveSingularDualPlural
Firstseṭāni seṭāva seṭāma
Secondseṭa seṭatam seṭata
Thirdseṭatu seṭatām seṭantu


MiddleSingularDualPlural
Firstseṭai seṭāvahai seṭāmahai
Secondseṭasva seṭethām seṭadhvam
Thirdseṭatām seṭetām seṭantām


PassiveSingularDualPlural
Firstsiṭyai siṭyāvahai siṭyāmahai
Secondsiṭyasva siṭyethām siṭyadhvam
Thirdsiṭyatām siṭyetām siṭyantām


Future

ActiveSingularDualPlural
Firstseṭiṣyāmi seṭiṣyāvaḥ seṭiṣyāmaḥ
Secondseṭiṣyasi seṭiṣyathaḥ seṭiṣyatha
Thirdseṭiṣyati seṭiṣyataḥ seṭiṣyanti


MiddleSingularDualPlural
Firstseṭiṣye seṭiṣyāvahe seṭiṣyāmahe
Secondseṭiṣyase seṭiṣyethe seṭiṣyadhve
Thirdseṭiṣyate seṭiṣyete seṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstseṭitāsmi seṭitāsvaḥ seṭitāsmaḥ
Secondseṭitāsi seṭitāsthaḥ seṭitāstha
Thirdseṭitā seṭitārau seṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstsiṣeṭa siṣiṭiva siṣiṭima
Secondsiṣeṭitha siṣiṭathuḥ siṣiṭa
Thirdsiṣeṭa siṣiṭatuḥ siṣiṭuḥ


MiddleSingularDualPlural
Firstsiṣiṭe siṣiṭivahe siṣiṭimahe
Secondsiṣiṭiṣe siṣiṭāthe siṣiṭidhve
Thirdsiṣiṭe siṣiṭāte siṣiṭire


Benedictive

ActiveSingularDualPlural
Firstsiṭyāsam siṭyāsva siṭyāsma
Secondsiṭyāḥ siṭyāstam siṭyāsta
Thirdsiṭyāt siṭyāstām siṭyāsuḥ

Participles

Past Passive Participle
siṭṭa m. n. siṭṭā f.

Past Active Participle
siṭṭavat m. n. siṭṭavatī f.

Present Active Participle
seṭat m. n. seṭantī f.

Present Middle Participle
seṭamāna m. n. seṭamānā f.

Present Passive Participle
siṭyamāna m. n. siṭyamānā f.

Future Active Participle
seṭiṣyat m. n. seṭiṣyantī f.

Future Middle Participle
seṭiṣyamāṇa m. n. seṭiṣyamāṇā f.

Future Passive Participle
seṭitavya m. n. seṭitavyā f.

Future Passive Participle
seṭya m. n. seṭyā f.

Future Passive Participle
seṭanīya m. n. seṭanīyā f.

Perfect Active Participle
siṣiṭvas m. n. siṣiṭuṣī f.

Perfect Middle Participle
siṣiṭāna m. n. siṣiṭānā f.

Indeclinable forms

Infinitive
seṭitum

Absolutive
siṭṭvā

Absolutive
-siṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria