Declension table of ?siṣiṭvas

Deva

MasculineSingularDualPlural
Nominativesiṣiṭvān siṣiṭvāṃsau siṣiṭvāṃsaḥ
Vocativesiṣiṭvan siṣiṭvāṃsau siṣiṭvāṃsaḥ
Accusativesiṣiṭvāṃsam siṣiṭvāṃsau siṣiṭuṣaḥ
Instrumentalsiṣiṭuṣā siṣiṭvadbhyām siṣiṭvadbhiḥ
Dativesiṣiṭuṣe siṣiṭvadbhyām siṣiṭvadbhyaḥ
Ablativesiṣiṭuṣaḥ siṣiṭvadbhyām siṣiṭvadbhyaḥ
Genitivesiṣiṭuṣaḥ siṣiṭuṣoḥ siṣiṭuṣām
Locativesiṣiṭuṣi siṣiṭuṣoḥ siṣiṭvatsu

Compound siṣiṭvat -

Adverb -siṣiṭvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria