Declension table of ?seṭanīya

Deva

MasculineSingularDualPlural
Nominativeseṭanīyaḥ seṭanīyau seṭanīyāḥ
Vocativeseṭanīya seṭanīyau seṭanīyāḥ
Accusativeseṭanīyam seṭanīyau seṭanīyān
Instrumentalseṭanīyena seṭanīyābhyām seṭanīyaiḥ seṭanīyebhiḥ
Dativeseṭanīyāya seṭanīyābhyām seṭanīyebhyaḥ
Ablativeseṭanīyāt seṭanīyābhyām seṭanīyebhyaḥ
Genitiveseṭanīyasya seṭanīyayoḥ seṭanīyānām
Locativeseṭanīye seṭanīyayoḥ seṭanīyeṣu

Compound seṭanīya -

Adverb -seṭanīyam -seṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria