Conjugation tables of ?riph

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstriphāmi riphāvaḥ riphāmaḥ
Secondriphasi riphathaḥ riphatha
Thirdriphati riphataḥ riphanti


MiddleSingularDualPlural
Firstriphe riphāvahe riphāmahe
Secondriphase riphethe riphadhve
Thirdriphate riphete riphante


PassiveSingularDualPlural
Firstriphye riphyāvahe riphyāmahe
Secondriphyase riphyethe riphyadhve
Thirdriphyate riphyete riphyante


Imperfect

ActiveSingularDualPlural
Firstaripham ariphāva ariphāma
Secondariphaḥ ariphatam ariphata
Thirdariphat ariphatām ariphan


MiddleSingularDualPlural
Firstariphe ariphāvahi ariphāmahi
Secondariphathāḥ ariphethām ariphadhvam
Thirdariphata ariphetām ariphanta


PassiveSingularDualPlural
Firstariphye ariphyāvahi ariphyāmahi
Secondariphyathāḥ ariphyethām ariphyadhvam
Thirdariphyata ariphyetām ariphyanta


Optative

ActiveSingularDualPlural
Firstripheyam ripheva riphema
Secondripheḥ riphetam ripheta
Thirdriphet riphetām ripheyuḥ


MiddleSingularDualPlural
Firstripheya riphevahi riphemahi
Secondriphethāḥ ripheyāthām riphedhvam
Thirdripheta ripheyātām ripheran


PassiveSingularDualPlural
Firstriphyeya riphyevahi riphyemahi
Secondriphyethāḥ riphyeyāthām riphyedhvam
Thirdriphyeta riphyeyātām riphyeran


Imperative

ActiveSingularDualPlural
Firstriphāṇi riphāva riphāma
Secondripha riphatam riphata
Thirdriphatu riphatām riphantu


MiddleSingularDualPlural
Firstriphai riphāvahai riphāmahai
Secondriphasva riphethām riphadhvam
Thirdriphatām riphetām riphantām


PassiveSingularDualPlural
Firstriphyai riphyāvahai riphyāmahai
Secondriphyasva riphyethām riphyadhvam
Thirdriphyatām riphyetām riphyantām


Future

ActiveSingularDualPlural
Firstrephiṣyāmi rephiṣyāvaḥ rephiṣyāmaḥ
Secondrephiṣyasi rephiṣyathaḥ rephiṣyatha
Thirdrephiṣyati rephiṣyataḥ rephiṣyanti


MiddleSingularDualPlural
Firstrephiṣye rephiṣyāvahe rephiṣyāmahe
Secondrephiṣyase rephiṣyethe rephiṣyadhve
Thirdrephiṣyate rephiṣyete rephiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrephitāsmi rephitāsvaḥ rephitāsmaḥ
Secondrephitāsi rephitāsthaḥ rephitāstha
Thirdrephitā rephitārau rephitāraḥ


Perfect

ActiveSingularDualPlural
Firstrirepha ririphiva ririphima
Secondrirephitha ririphathuḥ riripha
Thirdrirepha ririphatuḥ ririphuḥ


MiddleSingularDualPlural
Firstririphe ririphivahe ririphimahe
Secondririphiṣe ririphāthe ririphidhve
Thirdririphe ririphāte ririphire


Benedictive

ActiveSingularDualPlural
Firstriphyāsam riphyāsva riphyāsma
Secondriphyāḥ riphyāstam riphyāsta
Thirdriphyāt riphyāstām riphyāsuḥ

Participles

Past Passive Participle
riptha m. n. ripthā f.

Past Active Participle
ripthavat m. n. ripthavatī f.

Present Active Participle
riphat m. n. riphantī f.

Present Middle Participle
riphamāṇa m. n. riphamāṇā f.

Present Passive Participle
riphyamāṇa m. n. riphyamāṇā f.

Future Active Participle
rephiṣyat m. n. rephiṣyantī f.

Future Middle Participle
rephiṣyamāṇa m. n. rephiṣyamāṇā f.

Future Passive Participle
rephitavya m. n. rephitavyā f.

Future Passive Participle
rephya m. n. rephyā f.

Future Passive Participle
rephaṇīya m. n. rephaṇīyā f.

Perfect Active Participle
ririphvas m. n. ririphuṣī f.

Perfect Middle Participle
ririphāṇa m. n. ririphāṇā f.

Indeclinable forms

Infinitive
rephitum

Absolutive
ripthvā

Absolutive
-riphya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria