Declension table of ?rephiṣyat

Deva

MasculineSingularDualPlural
Nominativerephiṣyan rephiṣyantau rephiṣyantaḥ
Vocativerephiṣyan rephiṣyantau rephiṣyantaḥ
Accusativerephiṣyantam rephiṣyantau rephiṣyataḥ
Instrumentalrephiṣyatā rephiṣyadbhyām rephiṣyadbhiḥ
Dativerephiṣyate rephiṣyadbhyām rephiṣyadbhyaḥ
Ablativerephiṣyataḥ rephiṣyadbhyām rephiṣyadbhyaḥ
Genitiverephiṣyataḥ rephiṣyatoḥ rephiṣyatām
Locativerephiṣyati rephiṣyatoḥ rephiṣyatsu

Compound rephiṣyat -

Adverb -rephiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria