Declension table of ?riphamāṇa

Deva

NeuterSingularDualPlural
Nominativeriphamāṇam riphamāṇe riphamāṇāni
Vocativeriphamāṇa riphamāṇe riphamāṇāni
Accusativeriphamāṇam riphamāṇe riphamāṇāni
Instrumentalriphamāṇena riphamāṇābhyām riphamāṇaiḥ
Dativeriphamāṇāya riphamāṇābhyām riphamāṇebhyaḥ
Ablativeriphamāṇāt riphamāṇābhyām riphamāṇebhyaḥ
Genitiveriphamāṇasya riphamāṇayoḥ riphamāṇānām
Locativeriphamāṇe riphamāṇayoḥ riphamāṇeṣu

Compound riphamāṇa -

Adverb -riphamāṇam -riphamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria