Conjugation tables of ?paṃs

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpaṃsāmi paṃsāvaḥ paṃsāmaḥ
Secondpaṃsasi paṃsathaḥ paṃsatha
Thirdpaṃsati paṃsataḥ paṃsanti


MiddleSingularDualPlural
Firstpaṃse paṃsāvahe paṃsāmahe
Secondpaṃsase paṃsethe paṃsadhve
Thirdpaṃsate paṃsete paṃsante


PassiveSingularDualPlural
Firstpaṃsye paṃsyāvahe paṃsyāmahe
Secondpaṃsyase paṃsyethe paṃsyadhve
Thirdpaṃsyate paṃsyete paṃsyante


Imperfect

ActiveSingularDualPlural
Firstapaṃsam apaṃsāva apaṃsāma
Secondapaṃsaḥ apaṃsatam apaṃsata
Thirdapaṃsat apaṃsatām apaṃsan


MiddleSingularDualPlural
Firstapaṃse apaṃsāvahi apaṃsāmahi
Secondapaṃsathāḥ apaṃsethām apaṃsadhvam
Thirdapaṃsata apaṃsetām apaṃsanta


PassiveSingularDualPlural
Firstapaṃsye apaṃsyāvahi apaṃsyāmahi
Secondapaṃsyathāḥ apaṃsyethām apaṃsyadhvam
Thirdapaṃsyata apaṃsyetām apaṃsyanta


Optative

ActiveSingularDualPlural
Firstpaṃseyam paṃseva paṃsema
Secondpaṃseḥ paṃsetam paṃseta
Thirdpaṃset paṃsetām paṃseyuḥ


MiddleSingularDualPlural
Firstpaṃseya paṃsevahi paṃsemahi
Secondpaṃsethāḥ paṃseyāthām paṃsedhvam
Thirdpaṃseta paṃseyātām paṃseran


PassiveSingularDualPlural
Firstpaṃsyeya paṃsyevahi paṃsyemahi
Secondpaṃsyethāḥ paṃsyeyāthām paṃsyedhvam
Thirdpaṃsyeta paṃsyeyātām paṃsyeran


Imperative

ActiveSingularDualPlural
Firstpaṃsāni paṃsāva paṃsāma
Secondpaṃsa paṃsatam paṃsata
Thirdpaṃsatu paṃsatām paṃsantu


MiddleSingularDualPlural
Firstpaṃsai paṃsāvahai paṃsāmahai
Secondpaṃsasva paṃsethām paṃsadhvam
Thirdpaṃsatām paṃsetām paṃsantām


PassiveSingularDualPlural
Firstpaṃsyai paṃsyāvahai paṃsyāmahai
Secondpaṃsyasva paṃsyethām paṃsyadhvam
Thirdpaṃsyatām paṃsyetām paṃsyantām


Future

ActiveSingularDualPlural
Firstpaṃsiṣyāmi paṃsiṣyāvaḥ paṃsiṣyāmaḥ
Secondpaṃsiṣyasi paṃsiṣyathaḥ paṃsiṣyatha
Thirdpaṃsiṣyati paṃsiṣyataḥ paṃsiṣyanti


MiddleSingularDualPlural
Firstpaṃsiṣye paṃsiṣyāvahe paṃsiṣyāmahe
Secondpaṃsiṣyase paṃsiṣyethe paṃsiṣyadhve
Thirdpaṃsiṣyate paṃsiṣyete paṃsiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpaṃsitāsmi paṃsitāsvaḥ paṃsitāsmaḥ
Secondpaṃsitāsi paṃsitāsthaḥ paṃsitāstha
Thirdpaṃsitā paṃsitārau paṃsitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapaṃsa papaṃsiva papaṃsima
Secondpapaṃsitha papaṃsathuḥ papaṃsa
Thirdpapaṃsa papaṃsatuḥ papaṃsuḥ


MiddleSingularDualPlural
Firstpapaṃse papaṃsivahe papaṃsimahe
Secondpapaṃsiṣe papaṃsāthe papaṃsidhve
Thirdpapaṃse papaṃsāte papaṃsire


Benedictive

ActiveSingularDualPlural
Firstpaṃsyāsam paṃsyāsva paṃsyāsma
Secondpaṃsyāḥ paṃsyāstam paṃsyāsta
Thirdpaṃsyāt paṃsyāstām paṃsyāsuḥ

Participles

Past Passive Participle
paṃsita m. n. paṃsitā f.

Past Active Participle
paṃsitavat m. n. paṃsitavatī f.

Present Active Participle
paṃsat m. n. paṃsantī f.

Present Middle Participle
paṃsamāna m. n. paṃsamānā f.

Present Passive Participle
paṃsyamāna m. n. paṃsyamānā f.

Future Active Participle
paṃsiṣyat m. n. paṃsiṣyantī f.

Future Middle Participle
paṃsiṣyamāṇa m. n. paṃsiṣyamāṇā f.

Future Passive Participle
paṃsitavya m. n. paṃsitavyā f.

Future Passive Participle
paṃsya m. n. paṃsyā f.

Future Passive Participle
paṃsanīya m. n. paṃsanīyā f.

Perfect Active Participle
papaṃsvas m. n. papaṃsuṣī f.

Perfect Middle Participle
papaṃsāna m. n. papaṃsānā f.

Indeclinable forms

Infinitive
paṃsitum

Absolutive
paṃsitvā

Absolutive
-paṃsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria