Declension table of ?paṃsitavya

Deva

MasculineSingularDualPlural
Nominativepaṃsitavyaḥ paṃsitavyau paṃsitavyāḥ
Vocativepaṃsitavya paṃsitavyau paṃsitavyāḥ
Accusativepaṃsitavyam paṃsitavyau paṃsitavyān
Instrumentalpaṃsitavyena paṃsitavyābhyām paṃsitavyaiḥ paṃsitavyebhiḥ
Dativepaṃsitavyāya paṃsitavyābhyām paṃsitavyebhyaḥ
Ablativepaṃsitavyāt paṃsitavyābhyām paṃsitavyebhyaḥ
Genitivepaṃsitavyasya paṃsitavyayoḥ paṃsitavyānām
Locativepaṃsitavye paṃsitavyayoḥ paṃsitavyeṣu

Compound paṃsitavya -

Adverb -paṃsitavyam -paṃsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria