Declension table of ?paṃsantī

Deva

FeminineSingularDualPlural
Nominativepaṃsantī paṃsantyau paṃsantyaḥ
Vocativepaṃsanti paṃsantyau paṃsantyaḥ
Accusativepaṃsantīm paṃsantyau paṃsantīḥ
Instrumentalpaṃsantyā paṃsantībhyām paṃsantībhiḥ
Dativepaṃsantyai paṃsantībhyām paṃsantībhyaḥ
Ablativepaṃsantyāḥ paṃsantībhyām paṃsantībhyaḥ
Genitivepaṃsantyāḥ paṃsantyoḥ paṃsantīnām
Locativepaṃsantyām paṃsantyoḥ paṃsantīṣu

Compound paṃsanti - paṃsantī -

Adverb -paṃsanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria