Conjugation tables of ?oj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstojayāmi ojayāvaḥ ojayāmaḥ
Secondojayasi ojayathaḥ ojayatha
Thirdojayati ojayataḥ ojayanti


MiddleSingularDualPlural
Firstojaye ojayāvahe ojayāmahe
Secondojayase ojayethe ojayadhve
Thirdojayate ojayete ojayante


PassiveSingularDualPlural
Firstojye ojyāvahe ojyāmahe
Secondojyase ojyethe ojyadhve
Thirdojyate ojyete ojyante


Imperfect

ActiveSingularDualPlural
Firstaujayam aujayāva aujayāma
Secondaujayaḥ aujayatam aujayata
Thirdaujayat aujayatām aujayan


MiddleSingularDualPlural
Firstaujaye aujayāvahi aujayāmahi
Secondaujayathāḥ aujayethām aujayadhvam
Thirdaujayata aujayetām aujayanta


PassiveSingularDualPlural
Firstaujye aujyāvahi aujyāmahi
Secondaujyathāḥ aujyethām aujyadhvam
Thirdaujyata aujyetām aujyanta


Optative

ActiveSingularDualPlural
Firstojayeyam ojayeva ojayema
Secondojayeḥ ojayetam ojayeta
Thirdojayet ojayetām ojayeyuḥ


MiddleSingularDualPlural
Firstojayeya ojayevahi ojayemahi
Secondojayethāḥ ojayeyāthām ojayedhvam
Thirdojayeta ojayeyātām ojayeran


PassiveSingularDualPlural
Firstojyeya ojyevahi ojyemahi
Secondojyethāḥ ojyeyāthām ojyedhvam
Thirdojyeta ojyeyātām ojyeran


Imperative

ActiveSingularDualPlural
Firstojayāni ojayāva ojayāma
Secondojaya ojayatam ojayata
Thirdojayatu ojayatām ojayantu


MiddleSingularDualPlural
Firstojayai ojayāvahai ojayāmahai
Secondojayasva ojayethām ojayadhvam
Thirdojayatām ojayetām ojayantām


PassiveSingularDualPlural
Firstojyai ojyāvahai ojyāmahai
Secondojyasva ojyethām ojyadhvam
Thirdojyatām ojyetām ojyantām


Future

ActiveSingularDualPlural
Firstojayiṣyāmi ojayiṣyāvaḥ ojayiṣyāmaḥ
Secondojayiṣyasi ojayiṣyathaḥ ojayiṣyatha
Thirdojayiṣyati ojayiṣyataḥ ojayiṣyanti


MiddleSingularDualPlural
Firstojayiṣye ojayiṣyāvahe ojayiṣyāmahe
Secondojayiṣyase ojayiṣyethe ojayiṣyadhve
Thirdojayiṣyate ojayiṣyete ojayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstojayitāsmi ojayitāsvaḥ ojayitāsmaḥ
Secondojayitāsi ojayitāsthaḥ ojayitāstha
Thirdojayitā ojayitārau ojayitāraḥ

Participles

Past Passive Participle
ojita m. n. ojitā f.

Past Active Participle
ojitavat m. n. ojitavatī f.

Present Active Participle
ojayat m. n. ojayantī f.

Present Middle Participle
ojayamāna m. n. ojayamānā f.

Present Passive Participle
ojyamāna m. n. ojyamānā f.

Future Active Participle
ojayiṣyat m. n. ojayiṣyantī f.

Future Middle Participle
ojayiṣyamāṇa m. n. ojayiṣyamāṇā f.

Future Passive Participle
ojayitavya m. n. ojayitavyā f.

Future Passive Participle
ojya m. n. ojyā f.

Future Passive Participle
ojanīya m. n. ojanīyā f.

Indeclinable forms

Infinitive
ojayitum

Absolutive
ojayitvā

Absolutive
-ojya

Periphrastic Perfect
ojayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria