Declension table of ?ojayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeojayiṣyamāṇam ojayiṣyamāṇe ojayiṣyamāṇāni
Vocativeojayiṣyamāṇa ojayiṣyamāṇe ojayiṣyamāṇāni
Accusativeojayiṣyamāṇam ojayiṣyamāṇe ojayiṣyamāṇāni
Instrumentalojayiṣyamāṇena ojayiṣyamāṇābhyām ojayiṣyamāṇaiḥ
Dativeojayiṣyamāṇāya ojayiṣyamāṇābhyām ojayiṣyamāṇebhyaḥ
Ablativeojayiṣyamāṇāt ojayiṣyamāṇābhyām ojayiṣyamāṇebhyaḥ
Genitiveojayiṣyamāṇasya ojayiṣyamāṇayoḥ ojayiṣyamāṇānām
Locativeojayiṣyamāṇe ojayiṣyamāṇayoḥ ojayiṣyamāṇeṣu

Compound ojayiṣyamāṇa -

Adverb -ojayiṣyamāṇam -ojayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria