Declension table of ?ojya

Deva

MasculineSingularDualPlural
Nominativeojyaḥ ojyau ojyāḥ
Vocativeojya ojyau ojyāḥ
Accusativeojyam ojyau ojyān
Instrumentalojyena ojyābhyām ojyaiḥ ojyebhiḥ
Dativeojyāya ojyābhyām ojyebhyaḥ
Ablativeojyāt ojyābhyām ojyebhyaḥ
Genitiveojyasya ojyayoḥ ojyānām
Locativeojye ojyayoḥ ojyeṣu

Compound ojya -

Adverb -ojyam -ojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria