Conjugation tables of ?oṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstoṇāmi oṇāvaḥ oṇāmaḥ
Secondoṇasi oṇathaḥ oṇatha
Thirdoṇati oṇataḥ oṇanti


MiddleSingularDualPlural
Firstoṇe oṇāvahe oṇāmahe
Secondoṇase oṇethe oṇadhve
Thirdoṇate oṇete oṇante


PassiveSingularDualPlural
Firstoṇye oṇyāvahe oṇyāmahe
Secondoṇyase oṇyethe oṇyadhve
Thirdoṇyate oṇyete oṇyante


Imperfect

ActiveSingularDualPlural
Firstauṇam auṇāva auṇāma
Secondauṇaḥ auṇatam auṇata
Thirdauṇat auṇatām auṇan


MiddleSingularDualPlural
Firstauṇe auṇāvahi auṇāmahi
Secondauṇathāḥ auṇethām auṇadhvam
Thirdauṇata auṇetām auṇanta


PassiveSingularDualPlural
Firstauṇye auṇyāvahi auṇyāmahi
Secondauṇyathāḥ auṇyethām auṇyadhvam
Thirdauṇyata auṇyetām auṇyanta


Optative

ActiveSingularDualPlural
Firstoṇeyam oṇeva oṇema
Secondoṇeḥ oṇetam oṇeta
Thirdoṇet oṇetām oṇeyuḥ


MiddleSingularDualPlural
Firstoṇeya oṇevahi oṇemahi
Secondoṇethāḥ oṇeyāthām oṇedhvam
Thirdoṇeta oṇeyātām oṇeran


PassiveSingularDualPlural
Firstoṇyeya oṇyevahi oṇyemahi
Secondoṇyethāḥ oṇyeyāthām oṇyedhvam
Thirdoṇyeta oṇyeyātām oṇyeran


Imperative

ActiveSingularDualPlural
Firstoṇāni oṇāva oṇāma
Secondoṇa oṇatam oṇata
Thirdoṇatu oṇatām oṇantu


MiddleSingularDualPlural
Firstoṇai oṇāvahai oṇāmahai
Secondoṇasva oṇethām oṇadhvam
Thirdoṇatām oṇetām oṇantām


PassiveSingularDualPlural
Firstoṇyai oṇyāvahai oṇyāmahai
Secondoṇyasva oṇyethām oṇyadhvam
Thirdoṇyatām oṇyetām oṇyantām


Future

ActiveSingularDualPlural
Firstoṇiṣyāmi oṇiṣyāvaḥ oṇiṣyāmaḥ
Secondoṇiṣyasi oṇiṣyathaḥ oṇiṣyatha
Thirdoṇiṣyati oṇiṣyataḥ oṇiṣyanti


MiddleSingularDualPlural
Firstoṇiṣye oṇiṣyāvahe oṇiṣyāmahe
Secondoṇiṣyase oṇiṣyethe oṇiṣyadhve
Thirdoṇiṣyate oṇiṣyete oṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstoṇitāsmi oṇitāsvaḥ oṇitāsmaḥ
Secondoṇitāsi oṇitāsthaḥ oṇitāstha
Thirdoṇitā oṇitārau oṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstoṇa oṇiva oṇima
Secondoṇitha oṇathuḥ oṇa
Thirdoṇa oṇatuḥ oṇuḥ


MiddleSingularDualPlural
Firstoṇe oṇivahe oṇimahe
Secondoṇiṣe oṇāthe oṇidhve
Thirdoṇe oṇāte oṇire


Benedictive

ActiveSingularDualPlural
Firstoṇyāsam oṇyāsva oṇyāsma
Secondoṇyāḥ oṇyāstam oṇyāsta
Thirdoṇyāt oṇyāstām oṇyāsuḥ

Participles

Past Passive Participle
oṇta m. n. oṇtā f.

Past Active Participle
oṇtavat m. n. oṇtavatī f.

Present Active Participle
oṇat m. n. oṇantī f.

Present Middle Participle
oṇamāna m. n. oṇamānā f.

Present Passive Participle
oṇyamāna m. n. oṇyamānā f.

Future Active Participle
oṇiṣyat m. n. oṇiṣyantī f.

Future Middle Participle
oṇiṣyamāṇa m. n. oṇiṣyamāṇā f.

Future Passive Participle
oṇitavya m. n. oṇitavyā f.

Future Passive Participle
oṇya m. n. oṇyā f.

Future Passive Participle
oṇanīya m. n. oṇanīyā f.

Perfect Active Participle
oṇivas m. n. oṇuṣī f.

Perfect Middle Participle
oṇāna m. n. oṇānā f.

Indeclinable forms

Infinitive
oṇitum

Absolutive
oṇtvā

Absolutive
-oṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria