Declension table of ?oṇāna

Deva

MasculineSingularDualPlural
Nominativeoṇānaḥ oṇānau oṇānāḥ
Vocativeoṇāna oṇānau oṇānāḥ
Accusativeoṇānam oṇānau oṇānān
Instrumentaloṇānena oṇānābhyām oṇānaiḥ oṇānebhiḥ
Dativeoṇānāya oṇānābhyām oṇānebhyaḥ
Ablativeoṇānāt oṇānābhyām oṇānebhyaḥ
Genitiveoṇānasya oṇānayoḥ oṇānānām
Locativeoṇāne oṇānayoḥ oṇāneṣu

Compound oṇāna -

Adverb -oṇānam -oṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria