Declension table of ?oṇiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeoṇiṣyamāṇā oṇiṣyamāṇe oṇiṣyamāṇāḥ
Vocativeoṇiṣyamāṇe oṇiṣyamāṇe oṇiṣyamāṇāḥ
Accusativeoṇiṣyamāṇām oṇiṣyamāṇe oṇiṣyamāṇāḥ
Instrumentaloṇiṣyamāṇayā oṇiṣyamāṇābhyām oṇiṣyamāṇābhiḥ
Dativeoṇiṣyamāṇāyai oṇiṣyamāṇābhyām oṇiṣyamāṇābhyaḥ
Ablativeoṇiṣyamāṇāyāḥ oṇiṣyamāṇābhyām oṇiṣyamāṇābhyaḥ
Genitiveoṇiṣyamāṇāyāḥ oṇiṣyamāṇayoḥ oṇiṣyamāṇānām
Locativeoṇiṣyamāṇāyām oṇiṣyamāṇayoḥ oṇiṣyamāṇāsu

Adverb -oṇiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria