Conjugation tables of ?miśr

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmiśrayāmi miśrayāvaḥ miśrayāmaḥ
Secondmiśrayasi miśrayathaḥ miśrayatha
Thirdmiśrayati miśrayataḥ miśrayanti


MiddleSingularDualPlural
Firstmiśraye miśrayāvahe miśrayāmahe
Secondmiśrayase miśrayethe miśrayadhve
Thirdmiśrayate miśrayete miśrayante


PassiveSingularDualPlural
Firstmiśrye miśryāvahe miśryāmahe
Secondmiśryase miśryethe miśryadhve
Thirdmiśryate miśryete miśryante


Imperfect

ActiveSingularDualPlural
Firstamiśrayam amiśrayāva amiśrayāma
Secondamiśrayaḥ amiśrayatam amiśrayata
Thirdamiśrayat amiśrayatām amiśrayan


MiddleSingularDualPlural
Firstamiśraye amiśrayāvahi amiśrayāmahi
Secondamiśrayathāḥ amiśrayethām amiśrayadhvam
Thirdamiśrayata amiśrayetām amiśrayanta


PassiveSingularDualPlural
Firstamiśrye amiśryāvahi amiśryāmahi
Secondamiśryathāḥ amiśryethām amiśryadhvam
Thirdamiśryata amiśryetām amiśryanta


Optative

ActiveSingularDualPlural
Firstmiśrayeyam miśrayeva miśrayema
Secondmiśrayeḥ miśrayetam miśrayeta
Thirdmiśrayet miśrayetām miśrayeyuḥ


MiddleSingularDualPlural
Firstmiśrayeya miśrayevahi miśrayemahi
Secondmiśrayethāḥ miśrayeyāthām miśrayedhvam
Thirdmiśrayeta miśrayeyātām miśrayeran


PassiveSingularDualPlural
Firstmiśryeya miśryevahi miśryemahi
Secondmiśryethāḥ miśryeyāthām miśryedhvam
Thirdmiśryeta miśryeyātām miśryeran


Imperative

ActiveSingularDualPlural
Firstmiśrayāṇi miśrayāva miśrayāma
Secondmiśraya miśrayatam miśrayata
Thirdmiśrayatu miśrayatām miśrayantu


MiddleSingularDualPlural
Firstmiśrayai miśrayāvahai miśrayāmahai
Secondmiśrayasva miśrayethām miśrayadhvam
Thirdmiśrayatām miśrayetām miśrayantām


PassiveSingularDualPlural
Firstmiśryai miśryāvahai miśryāmahai
Secondmiśryasva miśryethām miśryadhvam
Thirdmiśryatām miśryetām miśryantām


Future

ActiveSingularDualPlural
Firstmiśrayiṣyāmi miśrayiṣyāvaḥ miśrayiṣyāmaḥ
Secondmiśrayiṣyasi miśrayiṣyathaḥ miśrayiṣyatha
Thirdmiśrayiṣyati miśrayiṣyataḥ miśrayiṣyanti


MiddleSingularDualPlural
Firstmiśrayiṣye miśrayiṣyāvahe miśrayiṣyāmahe
Secondmiśrayiṣyase miśrayiṣyethe miśrayiṣyadhve
Thirdmiśrayiṣyate miśrayiṣyete miśrayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmiśrayitāsmi miśrayitāsvaḥ miśrayitāsmaḥ
Secondmiśrayitāsi miśrayitāsthaḥ miśrayitāstha
Thirdmiśrayitā miśrayitārau miśrayitāraḥ

Participles

Past Passive Participle
miśrita m. n. miśritā f.

Past Active Participle
miśritavat m. n. miśritavatī f.

Present Active Participle
miśrayat m. n. miśrayantī f.

Present Middle Participle
miśrayamāṇa m. n. miśrayamāṇā f.

Present Passive Participle
miśryamāṇa m. n. miśryamāṇā f.

Future Active Participle
miśrayiṣyat m. n. miśrayiṣyantī f.

Future Middle Participle
miśrayiṣyamāṇa m. n. miśrayiṣyamāṇā f.

Future Passive Participle
miśrayitavya m. n. miśrayitavyā f.

Future Passive Participle
miśrya m. n. miśryā f.

Future Passive Participle
miśraṇīya m. n. miśraṇīyā f.

Indeclinable forms

Infinitive
miśrayitum

Absolutive
miśrayitvā

Absolutive
-miśrya

Periphrastic Perfect
miśrayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria