Declension table of ?miśrayamāṇa

Deva

NeuterSingularDualPlural
Nominativemiśrayamāṇam miśrayamāṇe miśrayamāṇāni
Vocativemiśrayamāṇa miśrayamāṇe miśrayamāṇāni
Accusativemiśrayamāṇam miśrayamāṇe miśrayamāṇāni
Instrumentalmiśrayamāṇena miśrayamāṇābhyām miśrayamāṇaiḥ
Dativemiśrayamāṇāya miśrayamāṇābhyām miśrayamāṇebhyaḥ
Ablativemiśrayamāṇāt miśrayamāṇābhyām miśrayamāṇebhyaḥ
Genitivemiśrayamāṇasya miśrayamāṇayoḥ miśrayamāṇānām
Locativemiśrayamāṇe miśrayamāṇayoḥ miśrayamāṇeṣu

Compound miśrayamāṇa -

Adverb -miśrayamāṇam -miśrayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria