Declension table of ?miśrayamāṇa

Deva

MasculineSingularDualPlural
Nominativemiśrayamāṇaḥ miśrayamāṇau miśrayamāṇāḥ
Vocativemiśrayamāṇa miśrayamāṇau miśrayamāṇāḥ
Accusativemiśrayamāṇam miśrayamāṇau miśrayamāṇān
Instrumentalmiśrayamāṇena miśrayamāṇābhyām miśrayamāṇaiḥ miśrayamāṇebhiḥ
Dativemiśrayamāṇāya miśrayamāṇābhyām miśrayamāṇebhyaḥ
Ablativemiśrayamāṇāt miśrayamāṇābhyām miśrayamāṇebhyaḥ
Genitivemiśrayamāṇasya miśrayamāṇayoḥ miśrayamāṇānām
Locativemiśrayamāṇe miśrayamāṇayoḥ miśrayamāṇeṣu

Compound miśrayamāṇa -

Adverb -miśrayamāṇam -miśrayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria