Conjugation tables of ?meḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmeḍāmi meḍāvaḥ meḍāmaḥ
Secondmeḍasi meḍathaḥ meḍatha
Thirdmeḍati meḍataḥ meḍanti


MiddleSingularDualPlural
Firstmeḍe meḍāvahe meḍāmahe
Secondmeḍase meḍethe meḍadhve
Thirdmeḍate meḍete meḍante


PassiveSingularDualPlural
Firstmeḍye meḍyāvahe meḍyāmahe
Secondmeḍyase meḍyethe meḍyadhve
Thirdmeḍyate meḍyete meḍyante


Imperfect

ActiveSingularDualPlural
Firstameḍam ameḍāva ameḍāma
Secondameḍaḥ ameḍatam ameḍata
Thirdameḍat ameḍatām ameḍan


MiddleSingularDualPlural
Firstameḍe ameḍāvahi ameḍāmahi
Secondameḍathāḥ ameḍethām ameḍadhvam
Thirdameḍata ameḍetām ameḍanta


PassiveSingularDualPlural
Firstameḍye ameḍyāvahi ameḍyāmahi
Secondameḍyathāḥ ameḍyethām ameḍyadhvam
Thirdameḍyata ameḍyetām ameḍyanta


Optative

ActiveSingularDualPlural
Firstmeḍeyam meḍeva meḍema
Secondmeḍeḥ meḍetam meḍeta
Thirdmeḍet meḍetām meḍeyuḥ


MiddleSingularDualPlural
Firstmeḍeya meḍevahi meḍemahi
Secondmeḍethāḥ meḍeyāthām meḍedhvam
Thirdmeḍeta meḍeyātām meḍeran


PassiveSingularDualPlural
Firstmeḍyeya meḍyevahi meḍyemahi
Secondmeḍyethāḥ meḍyeyāthām meḍyedhvam
Thirdmeḍyeta meḍyeyātām meḍyeran


Imperative

ActiveSingularDualPlural
Firstmeḍāni meḍāva meḍāma
Secondmeḍa meḍatam meḍata
Thirdmeḍatu meḍatām meḍantu


MiddleSingularDualPlural
Firstmeḍai meḍāvahai meḍāmahai
Secondmeḍasva meḍethām meḍadhvam
Thirdmeḍatām meḍetām meḍantām


PassiveSingularDualPlural
Firstmeḍyai meḍyāvahai meḍyāmahai
Secondmeḍyasva meḍyethām meḍyadhvam
Thirdmeḍyatām meḍyetām meḍyantām


Future

ActiveSingularDualPlural
Firstmeḍiṣyāmi meḍiṣyāvaḥ meḍiṣyāmaḥ
Secondmeḍiṣyasi meḍiṣyathaḥ meḍiṣyatha
Thirdmeḍiṣyati meḍiṣyataḥ meḍiṣyanti


MiddleSingularDualPlural
Firstmeḍiṣye meḍiṣyāvahe meḍiṣyāmahe
Secondmeḍiṣyase meḍiṣyethe meḍiṣyadhve
Thirdmeḍiṣyate meḍiṣyete meḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmeḍitāsmi meḍitāsvaḥ meḍitāsmaḥ
Secondmeḍitāsi meḍitāsthaḥ meḍitāstha
Thirdmeḍitā meḍitārau meḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstmameḍa mameḍiva mameḍima
Secondmameḍitha mameḍathuḥ mameḍa
Thirdmameḍa mameḍatuḥ mameḍuḥ


MiddleSingularDualPlural
Firstmameḍe mameḍivahe mameḍimahe
Secondmameḍiṣe mameḍāthe mameḍidhve
Thirdmameḍe mameḍāte mameḍire


Benedictive

ActiveSingularDualPlural
Firstmeḍyāsam meḍyāsva meḍyāsma
Secondmeḍyāḥ meḍyāstam meḍyāsta
Thirdmeḍyāt meḍyāstām meḍyāsuḥ

Participles

Past Passive Participle
meṭṭa m. n. meṭṭā f.

Past Active Participle
meṭṭavat m. n. meṭṭavatī f.

Present Active Participle
meḍat m. n. meḍantī f.

Present Middle Participle
meḍamāna m. n. meḍamānā f.

Present Passive Participle
meḍyamāna m. n. meḍyamānā f.

Future Active Participle
meḍiṣyat m. n. meḍiṣyantī f.

Future Middle Participle
meḍiṣyamāṇa m. n. meḍiṣyamāṇā f.

Future Passive Participle
meḍitavya m. n. meḍitavyā f.

Future Passive Participle
meḍya m. n. meḍyā f.

Future Passive Participle
meḍanīya m. n. meḍanīyā f.

Perfect Active Participle
mameḍvas m. n. mameḍuṣī f.

Perfect Middle Participle
mameḍāna m. n. mameḍānā f.

Indeclinable forms

Infinitive
meḍitum

Absolutive
meṭṭvā

Absolutive
-meḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria