Declension table of ?mameḍānā

Deva

FeminineSingularDualPlural
Nominativemameḍānā mameḍāne mameḍānāḥ
Vocativemameḍāne mameḍāne mameḍānāḥ
Accusativemameḍānām mameḍāne mameḍānāḥ
Instrumentalmameḍānayā mameḍānābhyām mameḍānābhiḥ
Dativemameḍānāyai mameḍānābhyām mameḍānābhyaḥ
Ablativemameḍānāyāḥ mameḍānābhyām mameḍānābhyaḥ
Genitivemameḍānāyāḥ mameḍānayoḥ mameḍānānām
Locativemameḍānāyām mameḍānayoḥ mameḍānāsu

Adverb -mameḍānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria