Declension table of ?meḍyamāna

Deva

NeuterSingularDualPlural
Nominativemeḍyamānam meḍyamāne meḍyamānāni
Vocativemeḍyamāna meḍyamāne meḍyamānāni
Accusativemeḍyamānam meḍyamāne meḍyamānāni
Instrumentalmeḍyamānena meḍyamānābhyām meḍyamānaiḥ
Dativemeḍyamānāya meḍyamānābhyām meḍyamānebhyaḥ
Ablativemeḍyamānāt meḍyamānābhyām meḍyamānebhyaḥ
Genitivemeḍyamānasya meḍyamānayoḥ meḍyamānānām
Locativemeḍyamāne meḍyamānayoḥ meḍyamāneṣu

Compound meḍyamāna -

Adverb -meḍyamānam -meḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria