Conjugation tables of ?khoḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkhoḍayāmi khoḍayāvaḥ khoḍayāmaḥ
Secondkhoḍayasi khoḍayathaḥ khoḍayatha
Thirdkhoḍayati khoḍayataḥ khoḍayanti


MiddleSingularDualPlural
Firstkhoḍaye khoḍayāvahe khoḍayāmahe
Secondkhoḍayase khoḍayethe khoḍayadhve
Thirdkhoḍayate khoḍayete khoḍayante


PassiveSingularDualPlural
Firstkhoḍye khoḍyāvahe khoḍyāmahe
Secondkhoḍyase khoḍyethe khoḍyadhve
Thirdkhoḍyate khoḍyete khoḍyante


Imperfect

ActiveSingularDualPlural
Firstakhoḍayam akhoḍayāva akhoḍayāma
Secondakhoḍayaḥ akhoḍayatam akhoḍayata
Thirdakhoḍayat akhoḍayatām akhoḍayan


MiddleSingularDualPlural
Firstakhoḍaye akhoḍayāvahi akhoḍayāmahi
Secondakhoḍayathāḥ akhoḍayethām akhoḍayadhvam
Thirdakhoḍayata akhoḍayetām akhoḍayanta


PassiveSingularDualPlural
Firstakhoḍye akhoḍyāvahi akhoḍyāmahi
Secondakhoḍyathāḥ akhoḍyethām akhoḍyadhvam
Thirdakhoḍyata akhoḍyetām akhoḍyanta


Optative

ActiveSingularDualPlural
Firstkhoḍayeyam khoḍayeva khoḍayema
Secondkhoḍayeḥ khoḍayetam khoḍayeta
Thirdkhoḍayet khoḍayetām khoḍayeyuḥ


MiddleSingularDualPlural
Firstkhoḍayeya khoḍayevahi khoḍayemahi
Secondkhoḍayethāḥ khoḍayeyāthām khoḍayedhvam
Thirdkhoḍayeta khoḍayeyātām khoḍayeran


PassiveSingularDualPlural
Firstkhoḍyeya khoḍyevahi khoḍyemahi
Secondkhoḍyethāḥ khoḍyeyāthām khoḍyedhvam
Thirdkhoḍyeta khoḍyeyātām khoḍyeran


Imperative

ActiveSingularDualPlural
Firstkhoḍayāni khoḍayāva khoḍayāma
Secondkhoḍaya khoḍayatam khoḍayata
Thirdkhoḍayatu khoḍayatām khoḍayantu


MiddleSingularDualPlural
Firstkhoḍayai khoḍayāvahai khoḍayāmahai
Secondkhoḍayasva khoḍayethām khoḍayadhvam
Thirdkhoḍayatām khoḍayetām khoḍayantām


PassiveSingularDualPlural
Firstkhoḍyai khoḍyāvahai khoḍyāmahai
Secondkhoḍyasva khoḍyethām khoḍyadhvam
Thirdkhoḍyatām khoḍyetām khoḍyantām


Future

ActiveSingularDualPlural
Firstkhoḍayiṣyāmi khoḍayiṣyāvaḥ khoḍayiṣyāmaḥ
Secondkhoḍayiṣyasi khoḍayiṣyathaḥ khoḍayiṣyatha
Thirdkhoḍayiṣyati khoḍayiṣyataḥ khoḍayiṣyanti


MiddleSingularDualPlural
Firstkhoḍayiṣye khoḍayiṣyāvahe khoḍayiṣyāmahe
Secondkhoḍayiṣyase khoḍayiṣyethe khoḍayiṣyadhve
Thirdkhoḍayiṣyate khoḍayiṣyete khoḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkhoḍayitāsmi khoḍayitāsvaḥ khoḍayitāsmaḥ
Secondkhoḍayitāsi khoḍayitāsthaḥ khoḍayitāstha
Thirdkhoḍayitā khoḍayitārau khoḍayitāraḥ

Participles

Past Passive Participle
khoḍita m. n. khoḍitā f.

Past Active Participle
khoḍitavat m. n. khoḍitavatī f.

Present Active Participle
khoḍayat m. n. khoḍayantī f.

Present Middle Participle
khoḍayamāna m. n. khoḍayamānā f.

Present Passive Participle
khoḍyamāna m. n. khoḍyamānā f.

Future Active Participle
khoḍayiṣyat m. n. khoḍayiṣyantī f.

Future Middle Participle
khoḍayiṣyamāṇa m. n. khoḍayiṣyamāṇā f.

Future Passive Participle
khoḍayitavya m. n. khoḍayitavyā f.

Future Passive Participle
khoḍya m. n. khoḍyā f.

Future Passive Participle
khoḍanīya m. n. khoḍanīyā f.

Indeclinable forms

Infinitive
khoḍayitum

Absolutive
khoḍayitvā

Absolutive
-khoḍya

Periphrastic Perfect
khoḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria