Declension table of ?khoḍitavatī

Deva

FeminineSingularDualPlural
Nominativekhoḍitavatī khoḍitavatyau khoḍitavatyaḥ
Vocativekhoḍitavati khoḍitavatyau khoḍitavatyaḥ
Accusativekhoḍitavatīm khoḍitavatyau khoḍitavatīḥ
Instrumentalkhoḍitavatyā khoḍitavatībhyām khoḍitavatībhiḥ
Dativekhoḍitavatyai khoḍitavatībhyām khoḍitavatībhyaḥ
Ablativekhoḍitavatyāḥ khoḍitavatībhyām khoḍitavatībhyaḥ
Genitivekhoḍitavatyāḥ khoḍitavatyoḥ khoḍitavatīnām
Locativekhoḍitavatyām khoḍitavatyoḥ khoḍitavatīṣu

Compound khoḍitavati - khoḍitavatī -

Adverb -khoḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria