Declension table of ?khoḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekhoḍayiṣyamāṇā khoḍayiṣyamāṇe khoḍayiṣyamāṇāḥ
Vocativekhoḍayiṣyamāṇe khoḍayiṣyamāṇe khoḍayiṣyamāṇāḥ
Accusativekhoḍayiṣyamāṇām khoḍayiṣyamāṇe khoḍayiṣyamāṇāḥ
Instrumentalkhoḍayiṣyamāṇayā khoḍayiṣyamāṇābhyām khoḍayiṣyamāṇābhiḥ
Dativekhoḍayiṣyamāṇāyai khoḍayiṣyamāṇābhyām khoḍayiṣyamāṇābhyaḥ
Ablativekhoḍayiṣyamāṇāyāḥ khoḍayiṣyamāṇābhyām khoḍayiṣyamāṇābhyaḥ
Genitivekhoḍayiṣyamāṇāyāḥ khoḍayiṣyamāṇayoḥ khoḍayiṣyamāṇānām
Locativekhoḍayiṣyamāṇāyām khoḍayiṣyamāṇayoḥ khoḍayiṣyamāṇāsu

Adverb -khoḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria