Conjugation tables of jyut

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjyotāmi jyotāvaḥ jyotāmaḥ
Secondjyotasi jyotathaḥ jyotatha
Thirdjyotati jyotataḥ jyotanti


MiddleSingularDualPlural
Firstjyote jyotāvahe jyotāmahe
Secondjyotase jyotethe jyotadhve
Thirdjyotate jyotete jyotante


PassiveSingularDualPlural
Firstjyutye jyutyāvahe jyutyāmahe
Secondjyutyase jyutyethe jyutyadhve
Thirdjyutyate jyutyete jyutyante


Imperfect

ActiveSingularDualPlural
Firstajyotam ajyotāva ajyotāma
Secondajyotaḥ ajyotatam ajyotata
Thirdajyotat ajyotatām ajyotan


MiddleSingularDualPlural
Firstajyote ajyotāvahi ajyotāmahi
Secondajyotathāḥ ajyotethām ajyotadhvam
Thirdajyotata ajyotetām ajyotanta


PassiveSingularDualPlural
Firstajyutye ajyutyāvahi ajyutyāmahi
Secondajyutyathāḥ ajyutyethām ajyutyadhvam
Thirdajyutyata ajyutyetām ajyutyanta


Optative

ActiveSingularDualPlural
Firstjyoteyam jyoteva jyotema
Secondjyoteḥ jyotetam jyoteta
Thirdjyotet jyotetām jyoteyuḥ


MiddleSingularDualPlural
Firstjyoteya jyotevahi jyotemahi
Secondjyotethāḥ jyoteyāthām jyotedhvam
Thirdjyoteta jyoteyātām jyoteran


PassiveSingularDualPlural
Firstjyutyeya jyutyevahi jyutyemahi
Secondjyutyethāḥ jyutyeyāthām jyutyedhvam
Thirdjyutyeta jyutyeyātām jyutyeran


Imperative

ActiveSingularDualPlural
Firstjyotāni jyotāva jyotāma
Secondjyota jyotatam jyotata
Thirdjyotatu jyotatām jyotantu


MiddleSingularDualPlural
Firstjyotai jyotāvahai jyotāmahai
Secondjyotasva jyotethām jyotadhvam
Thirdjyotatām jyotetām jyotantām


PassiveSingularDualPlural
Firstjyutyai jyutyāvahai jyutyāmahai
Secondjyutyasva jyutyethām jyutyadhvam
Thirdjyutyatām jyutyetām jyutyantām


Future

ActiveSingularDualPlural
Firstjyotiṣyāmi jyotiṣyāvaḥ jyotiṣyāmaḥ
Secondjyotiṣyasi jyotiṣyathaḥ jyotiṣyatha
Thirdjyotiṣyati jyotiṣyataḥ jyotiṣyanti


MiddleSingularDualPlural
Firstjyotiṣye jyotiṣyāvahe jyotiṣyāmahe
Secondjyotiṣyase jyotiṣyethe jyotiṣyadhve
Thirdjyotiṣyate jyotiṣyete jyotiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjyotitāsmi jyotitāsvaḥ jyotitāsmaḥ
Secondjyotitāsi jyotitāsthaḥ jyotitāstha
Thirdjyotitā jyotitārau jyotitāraḥ


Perfect

ActiveSingularDualPlural
Firstjujyota jujyutiva jujyutima
Secondjujyotitha jujyutathuḥ jujyuta
Thirdjujyota jujyutatuḥ jujyutuḥ


MiddleSingularDualPlural
Firstjujyute jujyutivahe jujyutimahe
Secondjujyutiṣe jujyutāthe jujyutidhve
Thirdjujyute jujyutāte jujyutire


Benedictive

ActiveSingularDualPlural
Firstjyutyāsam jyutyāsva jyutyāsma
Secondjyutyāḥ jyutyāstam jyutyāsta
Thirdjyutyāt jyutyāstām jyutyāsuḥ

Participles

Past Passive Participle
jyutta m. n. jyuttā f.

Past Active Participle
jyuttavat m. n. jyuttavatī f.

Present Active Participle
jyotat m. n. jyotantī f.

Present Middle Participle
jyotamāna m. n. jyotamānā f.

Present Passive Participle
jyutyamāna m. n. jyutyamānā f.

Future Active Participle
jyotiṣyat m. n. jyotiṣyantī f.

Future Middle Participle
jyotiṣyamāṇa m. n. jyotiṣyamāṇā f.

Future Passive Participle
jyotitavya m. n. jyotitavyā f.

Future Passive Participle
jyotya m. n. jyotyā f.

Future Passive Participle
jyotanīya m. n. jyotanīyā f.

Perfect Active Participle
jujyutvas m. n. jujyutuṣī f.

Perfect Middle Participle
jujyutāna m. n. jujyutānā f.

Indeclinable forms

Infinitive
jyotitum

Absolutive
jyuttvā

Absolutive
-jyutya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstjyotayāmi jyotayāvaḥ jyotayāmaḥ
Secondjyotayasi jyotayathaḥ jyotayatha
Thirdjyotayati jyotayataḥ jyotayanti


MiddleSingularDualPlural
Firstjyotaye jyotayāvahe jyotayāmahe
Secondjyotayase jyotayethe jyotayadhve
Thirdjyotayate jyotayete jyotayante


PassiveSingularDualPlural
Firstjyotye jyotyāvahe jyotyāmahe
Secondjyotyase jyotyethe jyotyadhve
Thirdjyotyate jyotyete jyotyante


Imperfect

ActiveSingularDualPlural
Firstajyotayam ajyotayāva ajyotayāma
Secondajyotayaḥ ajyotayatam ajyotayata
Thirdajyotayat ajyotayatām ajyotayan


MiddleSingularDualPlural
Firstajyotaye ajyotayāvahi ajyotayāmahi
Secondajyotayathāḥ ajyotayethām ajyotayadhvam
Thirdajyotayata ajyotayetām ajyotayanta


PassiveSingularDualPlural
Firstajyotye ajyotyāvahi ajyotyāmahi
Secondajyotyathāḥ ajyotyethām ajyotyadhvam
Thirdajyotyata ajyotyetām ajyotyanta


Optative

ActiveSingularDualPlural
Firstjyotayeyam jyotayeva jyotayema
Secondjyotayeḥ jyotayetam jyotayeta
Thirdjyotayet jyotayetām jyotayeyuḥ


MiddleSingularDualPlural
Firstjyotayeya jyotayevahi jyotayemahi
Secondjyotayethāḥ jyotayeyāthām jyotayedhvam
Thirdjyotayeta jyotayeyātām jyotayeran


PassiveSingularDualPlural
Firstjyotyeya jyotyevahi jyotyemahi
Secondjyotyethāḥ jyotyeyāthām jyotyedhvam
Thirdjyotyeta jyotyeyātām jyotyeran


Imperative

ActiveSingularDualPlural
Firstjyotayāni jyotayāva jyotayāma
Secondjyotaya jyotayatam jyotayata
Thirdjyotayatu jyotayatām jyotayantu


MiddleSingularDualPlural
Firstjyotayai jyotayāvahai jyotayāmahai
Secondjyotayasva jyotayethām jyotayadhvam
Thirdjyotayatām jyotayetām jyotayantām


PassiveSingularDualPlural
Firstjyotyai jyotyāvahai jyotyāmahai
Secondjyotyasva jyotyethām jyotyadhvam
Thirdjyotyatām jyotyetām jyotyantām


Future

ActiveSingularDualPlural
Firstjyotayiṣyāmi jyotayiṣyāvaḥ jyotayiṣyāmaḥ
Secondjyotayiṣyasi jyotayiṣyathaḥ jyotayiṣyatha
Thirdjyotayiṣyati jyotayiṣyataḥ jyotayiṣyanti


MiddleSingularDualPlural
Firstjyotayiṣye jyotayiṣyāvahe jyotayiṣyāmahe
Secondjyotayiṣyase jyotayiṣyethe jyotayiṣyadhve
Thirdjyotayiṣyate jyotayiṣyete jyotayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjyotayitāsmi jyotayitāsvaḥ jyotayitāsmaḥ
Secondjyotayitāsi jyotayitāsthaḥ jyotayitāstha
Thirdjyotayitā jyotayitārau jyotayitāraḥ

Participles

Past Passive Participle
jyotita m. n. jyotitā f.

Past Active Participle
jyotitavat m. n. jyotitavatī f.

Present Active Participle
jyotayat m. n. jyotayantī f.

Present Middle Participle
jyotayamāna m. n. jyotayamānā f.

Present Passive Participle
jyotyamāna m. n. jyotyamānā f.

Future Active Participle
jyotayiṣyat m. n. jyotayiṣyantī f.

Future Middle Participle
jyotayiṣyamāṇa m. n. jyotayiṣyamāṇā f.

Future Passive Participle
jyotya m. n. jyotyā f.

Future Passive Participle
jyotanīya m. n. jyotanīyā f.

Future Passive Participle
jyotayitavya m. n. jyotayitavyā f.

Indeclinable forms

Infinitive
jyotayitum

Absolutive
jyotayitvā

Absolutive
-jyotya

Periphrastic Perfect
jyotayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria