Declension table of ?jyotitavya

Deva

MasculineSingularDualPlural
Nominativejyotitavyaḥ jyotitavyau jyotitavyāḥ
Vocativejyotitavya jyotitavyau jyotitavyāḥ
Accusativejyotitavyam jyotitavyau jyotitavyān
Instrumentaljyotitavyena jyotitavyābhyām jyotitavyaiḥ jyotitavyebhiḥ
Dativejyotitavyāya jyotitavyābhyām jyotitavyebhyaḥ
Ablativejyotitavyāt jyotitavyābhyām jyotitavyebhyaḥ
Genitivejyotitavyasya jyotitavyayoḥ jyotitavyānām
Locativejyotitavye jyotitavyayoḥ jyotitavyeṣu

Compound jyotitavya -

Adverb -jyotitavyam -jyotitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria