तिङन्तावली ज्युत्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमज्योतति ज्योततः ज्योतन्ति
मध्यमज्योतसि ज्योतथः ज्योतथ
उत्तमज्योतामि ज्योतावः ज्योतामः


आत्मनेपदेएकद्विबहु
प्रथमज्योतते ज्योतेते ज्योतन्ते
मध्यमज्योतसे ज्योतेथे ज्योतध्वे
उत्तमज्योते ज्योतावहे ज्योतामहे


कर्मणिएकद्विबहु
प्रथमज्युत्यते ज्युत्येते ज्युत्यन्ते
मध्यमज्युत्यसे ज्युत्येथे ज्युत्यध्वे
उत्तमज्युत्ये ज्युत्यावहे ज्युत्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअज्योतत् अज्योतताम् अज्योतन्
मध्यमअज्योतः अज्योततम् अज्योतत
उत्तमअज्योतम् अज्योताव अज्योताम


आत्मनेपदेएकद्विबहु
प्रथमअज्योतत अज्योतेताम् अज्योतन्त
मध्यमअज्योतथाः अज्योतेथाम् अज्योतध्वम्
उत्तमअज्योते अज्योतावहि अज्योतामहि


कर्मणिएकद्विबहु
प्रथमअज्युत्यत अज्युत्येताम् अज्युत्यन्त
मध्यमअज्युत्यथाः अज्युत्येथाम् अज्युत्यध्वम्
उत्तमअज्युत्ये अज्युत्यावहि अज्युत्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमज्योतेत् ज्योतेताम् ज्योतेयुः
मध्यमज्योतेः ज्योतेतम् ज्योतेत
उत्तमज्योतेयम् ज्योतेव ज्योतेम


आत्मनेपदेएकद्विबहु
प्रथमज्योतेत ज्योतेयाताम् ज्योतेरन्
मध्यमज्योतेथाः ज्योतेयाथाम् ज्योतेध्वम्
उत्तमज्योतेय ज्योतेवहि ज्योतेमहि


कर्मणिएकद्विबहु
प्रथमज्युत्येत ज्युत्येयाताम् ज्युत्येरन्
मध्यमज्युत्येथाः ज्युत्येयाथाम् ज्युत्येध्वम्
उत्तमज्युत्येय ज्युत्येवहि ज्युत्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमज्योततु ज्योतताम् ज्योतन्तु
मध्यमज्योत ज्योततम् ज्योतत
उत्तमज्योतानि ज्योताव ज्योताम


आत्मनेपदेएकद्विबहु
प्रथमज्योतताम् ज्योतेताम् ज्योतन्ताम्
मध्यमज्योतस्व ज्योतेथाम् ज्योतध्वम्
उत्तमज्योतै ज्योतावहै ज्योतामहै


कर्मणिएकद्विबहु
प्रथमज्युत्यताम् ज्युत्येताम् ज्युत्यन्ताम्
मध्यमज्युत्यस्व ज्युत्येथाम् ज्युत्यध्वम्
उत्तमज्युत्यै ज्युत्यावहै ज्युत्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमज्योतिष्यति ज्योतिष्यतः ज्योतिष्यन्ति
मध्यमज्योतिष्यसि ज्योतिष्यथः ज्योतिष्यथ
उत्तमज्योतिष्यामि ज्योतिष्यावः ज्योतिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमज्योतिष्यते ज्योतिष्येते ज्योतिष्यन्ते
मध्यमज्योतिष्यसे ज्योतिष्येथे ज्योतिष्यध्वे
उत्तमज्योतिष्ये ज्योतिष्यावहे ज्योतिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमज्योतिता ज्योतितारौ ज्योतितारः
मध्यमज्योतितासि ज्योतितास्थः ज्योतितास्थ
उत्तमज्योतितास्मि ज्योतितास्वः ज्योतितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजुज्योत जुज्युततुः जुज्युतुः
मध्यमजुज्योतिथ जुज्युतथुः जुज्युत
उत्तमजुज्योत जुज्युतिव जुज्युतिम


आत्मनेपदेएकद्विबहु
प्रथमजुज्युते जुज्युताते जुज्युतिरे
मध्यमजुज्युतिषे जुज्युताथे जुज्युतिध्वे
उत्तमजुज्युते जुज्युतिवहे जुज्युतिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमज्युत्यात् ज्युत्यास्ताम् ज्युत्यासुः
मध्यमज्युत्याः ज्युत्यास्तम् ज्युत्यास्त
उत्तमज्युत्यासम् ज्युत्यास्व ज्युत्यास्म

कृदन्त

क्त
ज्युत्त m. n. ज्युत्ता f.

क्तवतु
ज्युत्तवत् m. n. ज्युत्तवती f.

शतृ
ज्योतत् m. n. ज्योतन्ती f.

शानच्
ज्योतमान m. n. ज्योतमाना f.

शानच् कर्मणि
ज्युत्यमान m. n. ज्युत्यमाना f.

लुडादेश पर
ज्योतिष्यत् m. n. ज्योतिष्यन्ती f.

लुडादेश आत्म
ज्योतिष्यमाण m. n. ज्योतिष्यमाणा f.

तव्य
ज्योतितव्य m. n. ज्योतितव्या f.

यत्
ज्योत्य m. n. ज्योत्या f.

अनीयर्
ज्योतनीय m. n. ज्योतनीया f.

लिडादेश पर
जुज्युत्वस् m. n. जुज्युतुषी f.

लिडादेश आत्म
जुज्युतान m. n. जुज्युताना f.

अव्यय

तुमुन्
ज्योतितुम्

क्त्वा
ज्युत्त्वा

ल्यप्
॰ज्युत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमज्योतयति ज्योतयतः ज्योतयन्ति
मध्यमज्योतयसि ज्योतयथः ज्योतयथ
उत्तमज्योतयामि ज्योतयावः ज्योतयामः


आत्मनेपदेएकद्विबहु
प्रथमज्योतयते ज्योतयेते ज्योतयन्ते
मध्यमज्योतयसे ज्योतयेथे ज्योतयध्वे
उत्तमज्योतये ज्योतयावहे ज्योतयामहे


कर्मणिएकद्विबहु
प्रथमज्योत्यते ज्योत्येते ज्योत्यन्ते
मध्यमज्योत्यसे ज्योत्येथे ज्योत्यध्वे
उत्तमज्योत्ये ज्योत्यावहे ज्योत्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअज्योतयत् अज्योतयताम् अज्योतयन्
मध्यमअज्योतयः अज्योतयतम् अज्योतयत
उत्तमअज्योतयम् अज्योतयाव अज्योतयाम


आत्मनेपदेएकद्विबहु
प्रथमअज्योतयत अज्योतयेताम् अज्योतयन्त
मध्यमअज्योतयथाः अज्योतयेथाम् अज्योतयध्वम्
उत्तमअज्योतये अज्योतयावहि अज्योतयामहि


कर्मणिएकद्विबहु
प्रथमअज्योत्यत अज्योत्येताम् अज्योत्यन्त
मध्यमअज्योत्यथाः अज्योत्येथाम् अज्योत्यध्वम्
उत्तमअज्योत्ये अज्योत्यावहि अज्योत्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमज्योतयेत् ज्योतयेताम् ज्योतयेयुः
मध्यमज्योतयेः ज्योतयेतम् ज्योतयेत
उत्तमज्योतयेयम् ज्योतयेव ज्योतयेम


आत्मनेपदेएकद्विबहु
प्रथमज्योतयेत ज्योतयेयाताम् ज्योतयेरन्
मध्यमज्योतयेथाः ज्योतयेयाथाम् ज्योतयेध्वम्
उत्तमज्योतयेय ज्योतयेवहि ज्योतयेमहि


कर्मणिएकद्विबहु
प्रथमज्योत्येत ज्योत्येयाताम् ज्योत्येरन्
मध्यमज्योत्येथाः ज्योत्येयाथाम् ज्योत्येध्वम्
उत्तमज्योत्येय ज्योत्येवहि ज्योत्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमज्योतयतु ज्योतयताम् ज्योतयन्तु
मध्यमज्योतय ज्योतयतम् ज्योतयत
उत्तमज्योतयानि ज्योतयाव ज्योतयाम


आत्मनेपदेएकद्विबहु
प्रथमज्योतयताम् ज्योतयेताम् ज्योतयन्ताम्
मध्यमज्योतयस्व ज्योतयेथाम् ज्योतयध्वम्
उत्तमज्योतयै ज्योतयावहै ज्योतयामहै


कर्मणिएकद्विबहु
प्रथमज्योत्यताम् ज्योत्येताम् ज्योत्यन्ताम्
मध्यमज्योत्यस्व ज्योत्येथाम् ज्योत्यध्वम्
उत्तमज्योत्यै ज्योत्यावहै ज्योत्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमज्योतयिष्यति ज्योतयिष्यतः ज्योतयिष्यन्ति
मध्यमज्योतयिष्यसि ज्योतयिष्यथः ज्योतयिष्यथ
उत्तमज्योतयिष्यामि ज्योतयिष्यावः ज्योतयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमज्योतयिष्यते ज्योतयिष्येते ज्योतयिष्यन्ते
मध्यमज्योतयिष्यसे ज्योतयिष्येथे ज्योतयिष्यध्वे
उत्तमज्योतयिष्ये ज्योतयिष्यावहे ज्योतयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमज्योतयिता ज्योतयितारौ ज्योतयितारः
मध्यमज्योतयितासि ज्योतयितास्थः ज्योतयितास्थ
उत्तमज्योतयितास्मि ज्योतयितास्वः ज्योतयितास्मः

कृदन्त

क्त
ज्योतित m. n. ज्योतिता f.

क्तवतु
ज्योतितवत् m. n. ज्योतितवती f.

शतृ
ज्योतयत् m. n. ज्योतयन्ती f.

शानच्
ज्योतयमान m. n. ज्योतयमाना f.

शानच् कर्मणि
ज्योत्यमान m. n. ज्योत्यमाना f.

लुडादेश पर
ज्योतयिष्यत् m. n. ज्योतयिष्यन्ती f.

लुडादेश आत्म
ज्योतयिष्यमाण m. n. ज्योतयिष्यमाणा f.

यत्
ज्योत्य m. n. ज्योत्या f.

अनीयर्
ज्योतनीय m. n. ज्योतनीया f.

तव्य
ज्योतयितव्य m. n. ज्योतयितव्या f.

अव्यय

तुमुन्
ज्योतयितुम्

क्त्वा
ज्योतयित्वा

ल्यप्
॰ज्योत्य

लिट्
ज्योतयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria