Conjugation tables of dhi

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhinomi dhinvaḥ dhinuvaḥ dhinmaḥ dhinumaḥ
Seconddhinoṣi dhinuthaḥ dhinutha
Thirddhinoti dhinutaḥ dhinvanti


MiddleSingularDualPlural
Firstdhinve dhinvahe dhinuvahe dhinmahe dhinumahe
Seconddhinuṣe dhinvāthe dhinudhve
Thirddhinute dhinvāte dhinvate


PassiveSingularDualPlural
Firstdhīye dhīyāvahe dhīyāmahe
Seconddhīyase dhīyethe dhīyadhve
Thirddhīyate dhīyete dhīyante


Imperfect

ActiveSingularDualPlural
Firstadhinavam adhinva adhinuva adhinma adhinuma
Secondadhinoḥ adhinutam adhinuta
Thirdadhinot adhinutām adhinvan


MiddleSingularDualPlural
Firstadhinvi adhinvahi adhinuvahi adhinmahi adhinumahi
Secondadhinuthāḥ adhinvāthām adhinudhvam
Thirdadhinuta adhinvātām adhinvata


PassiveSingularDualPlural
Firstadhīye adhīyāvahi adhīyāmahi
Secondadhīyathāḥ adhīyethām adhīyadhvam
Thirdadhīyata adhīyetām adhīyanta


Optative

ActiveSingularDualPlural
Firstdhinuyām dhinuyāva dhinuyāma
Seconddhinuyāḥ dhinuyātam dhinuyāta
Thirddhinuyāt dhinuyātām dhinuyuḥ


MiddleSingularDualPlural
Firstdhinvīya dhinvīvahi dhinvīmahi
Seconddhinvīthāḥ dhinvīyāthām dhinvīdhvam
Thirddhinvīta dhinvīyātām dhinvīran


PassiveSingularDualPlural
Firstdhīyeya dhīyevahi dhīyemahi
Seconddhīyethāḥ dhīyeyāthām dhīyedhvam
Thirddhīyeta dhīyeyātām dhīyeran


Imperative

ActiveSingularDualPlural
Firstdhinavāni dhinavāva dhinavāma
Seconddhinu dhinutam dhinuta
Thirddhinotu dhinutām dhinvantu


MiddleSingularDualPlural
Firstdhinavai dhinavāvahai dhinavāmahai
Seconddhinuṣva dhinvāthām dhinudhvam
Thirddhinutām dhinvātām dhinvatām


PassiveSingularDualPlural
Firstdhīyai dhīyāvahai dhīyāmahai
Seconddhīyasva dhīyethām dhīyadhvam
Thirddhīyatām dhīyetām dhīyantām


Future

ActiveSingularDualPlural
Firstdheṣyāmi dheṣyāvaḥ dheṣyāmaḥ
Seconddheṣyasi dheṣyathaḥ dheṣyatha
Thirddheṣyati dheṣyataḥ dheṣyanti


MiddleSingularDualPlural
Firstdheṣye dheṣyāvahe dheṣyāmahe
Seconddheṣyase dheṣyethe dheṣyadhve
Thirddheṣyate dheṣyete dheṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhetāsmi dhetāsvaḥ dhetāsmaḥ
Seconddhetāsi dhetāsthaḥ dhetāstha
Thirddhetā dhetārau dhetāraḥ


Perfect

ActiveSingularDualPlural
Firstdidhāya didhaya didhyiva didhayiva didhyima didhayima
Seconddidhetha didhayitha didhyathuḥ didhya
Thirddidhāya didhyatuḥ didhyuḥ


MiddleSingularDualPlural
Firstdidhye didhyivahe didhyimahe
Seconddidhyiṣe didhyāthe didhyidhve
Thirddidhye didhyāte didhyire


Benedictive

ActiveSingularDualPlural
Firstdhīyāsam dhīyāsva dhīyāsma
Seconddhīyāḥ dhīyāstam dhīyāsta
Thirddhīyāt dhīyāstām dhīyāsuḥ

Participles

Past Passive Participle
dhīta m. n. dhītā f.

Past Active Participle
dhītavat m. n. dhītavatī f.

Present Active Participle
dhinvat m. n. dhinvatī f.

Present Middle Participle
dhinvāna m. n. dhinvānā f.

Present Passive Participle
dhīyamāna m. n. dhīyamānā f.

Future Active Participle
dheṣyat m. n. dheṣyantī f.

Future Middle Participle
dheṣyamāṇa m. n. dheṣyamāṇā f.

Future Passive Participle
dhetavya m. n. dhetavyā f.

Future Passive Participle
dheya m. n. dheyā f.

Future Passive Participle
dhayanīya m. n. dhayanīyā f.

Perfect Active Participle
didhivas m. n. didhyuṣī f.

Perfect Middle Participle
didhyāna m. n. didhyānā f.

Indeclinable forms

Infinitive
dhetum

Absolutive
dhītvā

Absolutive
-dhītya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria