Declension table of ?dhinvatī

Deva

FeminineSingularDualPlural
Nominativedhinvatī dhinvatyau dhinvatyaḥ
Vocativedhinvati dhinvatyau dhinvatyaḥ
Accusativedhinvatīm dhinvatyau dhinvatīḥ
Instrumentaldhinvatyā dhinvatībhyām dhinvatībhiḥ
Dativedhinvatyai dhinvatībhyām dhinvatībhyaḥ
Ablativedhinvatyāḥ dhinvatībhyām dhinvatībhyaḥ
Genitivedhinvatyāḥ dhinvatyoḥ dhinvatīnām
Locativedhinvatyām dhinvatyoḥ dhinvatīṣu

Compound dhinvati - dhinvatī -

Adverb -dhinvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria