Declension table of ?didhyuṣī

Deva

FeminineSingularDualPlural
Nominativedidhyuṣī didhyuṣyau didhyuṣyaḥ
Vocativedidhyuṣi didhyuṣyau didhyuṣyaḥ
Accusativedidhyuṣīm didhyuṣyau didhyuṣīḥ
Instrumentaldidhyuṣyā didhyuṣībhyām didhyuṣībhiḥ
Dativedidhyuṣyai didhyuṣībhyām didhyuṣībhyaḥ
Ablativedidhyuṣyāḥ didhyuṣībhyām didhyuṣībhyaḥ
Genitivedidhyuṣyāḥ didhyuṣyoḥ didhyuṣīṇām
Locativedidhyuṣyām didhyuṣyoḥ didhyuṣīṣu

Compound didhyuṣi - didhyuṣī -

Adverb -didhyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria