Conjugation tables of ?dāy

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdāyāmi dāyāvaḥ dāyāmaḥ
Seconddāyasi dāyathaḥ dāyatha
Thirddāyati dāyataḥ dāyanti


MiddleSingularDualPlural
Firstdāye dāyāvahe dāyāmahe
Seconddāyase dāyethe dāyadhve
Thirddāyate dāyete dāyante


PassiveSingularDualPlural
Firstdāyye dāyyāvahe dāyyāmahe
Seconddāyyase dāyyethe dāyyadhve
Thirddāyyate dāyyete dāyyante


Imperfect

ActiveSingularDualPlural
Firstadāyam adāyāva adāyāma
Secondadāyaḥ adāyatam adāyata
Thirdadāyat adāyatām adāyan


MiddleSingularDualPlural
Firstadāye adāyāvahi adāyāmahi
Secondadāyathāḥ adāyethām adāyadhvam
Thirdadāyata adāyetām adāyanta


PassiveSingularDualPlural
Firstadāyye adāyyāvahi adāyyāmahi
Secondadāyyathāḥ adāyyethām adāyyadhvam
Thirdadāyyata adāyyetām adāyyanta


Optative

ActiveSingularDualPlural
Firstdāyeyam dāyeva dāyema
Seconddāyeḥ dāyetam dāyeta
Thirddāyet dāyetām dāyeyuḥ


MiddleSingularDualPlural
Firstdāyeya dāyevahi dāyemahi
Seconddāyethāḥ dāyeyāthām dāyedhvam
Thirddāyeta dāyeyātām dāyeran


PassiveSingularDualPlural
Firstdāyyeya dāyyevahi dāyyemahi
Seconddāyyethāḥ dāyyeyāthām dāyyedhvam
Thirddāyyeta dāyyeyātām dāyyeran


Imperative

ActiveSingularDualPlural
Firstdāyāni dāyāva dāyāma
Seconddāya dāyatam dāyata
Thirddāyatu dāyatām dāyantu


MiddleSingularDualPlural
Firstdāyai dāyāvahai dāyāmahai
Seconddāyasva dāyethām dāyadhvam
Thirddāyatām dāyetām dāyantām


PassiveSingularDualPlural
Firstdāyyai dāyyāvahai dāyyāmahai
Seconddāyyasva dāyyethām dāyyadhvam
Thirddāyyatām dāyyetām dāyyantām


Future

ActiveSingularDualPlural
Firstdāyiṣyāmi dāyiṣyāvaḥ dāyiṣyāmaḥ
Seconddāyiṣyasi dāyiṣyathaḥ dāyiṣyatha
Thirddāyiṣyati dāyiṣyataḥ dāyiṣyanti


MiddleSingularDualPlural
Firstdāyiṣye dāyiṣyāvahe dāyiṣyāmahe
Seconddāyiṣyase dāyiṣyethe dāyiṣyadhve
Thirddāyiṣyate dāyiṣyete dāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdāyitāsmi dāyitāsvaḥ dāyitāsmaḥ
Seconddāyitāsi dāyitāsthaḥ dāyitāstha
Thirddāyitā dāyitārau dāyitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadāya dadāyiva dadāyima
Seconddadāyitha dadāyathuḥ dadāya
Thirddadāya dadāyatuḥ dadāyuḥ


MiddleSingularDualPlural
Firstdadāye dadāyivahe dadāyimahe
Seconddadāyiṣe dadāyāthe dadāyidhve
Thirddadāye dadāyāte dadāyire


Benedictive

ActiveSingularDualPlural
Firstdāyyāsam dāyyāsva dāyyāsma
Seconddāyyāḥ dāyyāstam dāyyāsta
Thirddāyyāt dāyyāstām dāyyāsuḥ

Participles

Past Passive Participle
dāyta m. n. dāytā f.

Past Active Participle
dāytavat m. n. dāytavatī f.

Present Active Participle
dāyat m. n. dāyantī f.

Present Middle Participle
dāyamāna m. n. dāyamānā f.

Present Passive Participle
dāyyamāna m. n. dāyyamānā f.

Future Active Participle
dāyiṣyat m. n. dāyiṣyantī f.

Future Middle Participle
dāyiṣyamāṇa m. n. dāyiṣyamāṇā f.

Future Passive Participle
dāyitavya m. n. dāyitavyā f.

Future Passive Participle
dāyya m. n. dāyyā f.

Future Passive Participle
dāyanīya m. n. dāyanīyā f.

Perfect Active Participle
dadāyvas m. n. dadāyuṣī f.

Perfect Middle Participle
dadāyāna m. n. dadāyānā f.

Indeclinable forms

Infinitive
dāyitum

Absolutive
dāytvā

Absolutive
-dāyya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria