Declension table of ?dadāyvas

Deva

MasculineSingularDualPlural
Nominativedadāyvān dadāyvāṃsau dadāyvāṃsaḥ
Vocativedadāyvan dadāyvāṃsau dadāyvāṃsaḥ
Accusativedadāyvāṃsam dadāyvāṃsau dadāyuṣaḥ
Instrumentaldadāyuṣā dadāyvadbhyām dadāyvadbhiḥ
Dativedadāyuṣe dadāyvadbhyām dadāyvadbhyaḥ
Ablativedadāyuṣaḥ dadāyvadbhyām dadāyvadbhyaḥ
Genitivedadāyuṣaḥ dadāyuṣoḥ dadāyuṣām
Locativedadāyuṣi dadāyuṣoḥ dadāyvatsu

Compound dadāyvat -

Adverb -dadāyvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria