Declension table of ?dāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedāyiṣyamāṇam dāyiṣyamāṇe dāyiṣyamāṇāni
Vocativedāyiṣyamāṇa dāyiṣyamāṇe dāyiṣyamāṇāni
Accusativedāyiṣyamāṇam dāyiṣyamāṇe dāyiṣyamāṇāni
Instrumentaldāyiṣyamāṇena dāyiṣyamāṇābhyām dāyiṣyamāṇaiḥ
Dativedāyiṣyamāṇāya dāyiṣyamāṇābhyām dāyiṣyamāṇebhyaḥ
Ablativedāyiṣyamāṇāt dāyiṣyamāṇābhyām dāyiṣyamāṇebhyaḥ
Genitivedāyiṣyamāṇasya dāyiṣyamāṇayoḥ dāyiṣyamāṇānām
Locativedāyiṣyamāṇe dāyiṣyamāṇayoḥ dāyiṣyamāṇeṣu

Compound dāyiṣyamāṇa -

Adverb -dāyiṣyamāṇam -dāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria