Conjugation tables of ?cuḍḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcuḍḍāmi cuḍḍāvaḥ cuḍḍāmaḥ
Secondcuḍḍasi cuḍḍathaḥ cuḍḍatha
Thirdcuḍḍati cuḍḍataḥ cuḍḍanti


MiddleSingularDualPlural
Firstcuḍḍe cuḍḍāvahe cuḍḍāmahe
Secondcuḍḍase cuḍḍethe cuḍḍadhve
Thirdcuḍḍate cuḍḍete cuḍḍante


PassiveSingularDualPlural
Firstcuḍḍye cuḍḍyāvahe cuḍḍyāmahe
Secondcuḍḍyase cuḍḍyethe cuḍḍyadhve
Thirdcuḍḍyate cuḍḍyete cuḍḍyante


Imperfect

ActiveSingularDualPlural
Firstacuḍḍam acuḍḍāva acuḍḍāma
Secondacuḍḍaḥ acuḍḍatam acuḍḍata
Thirdacuḍḍat acuḍḍatām acuḍḍan


MiddleSingularDualPlural
Firstacuḍḍe acuḍḍāvahi acuḍḍāmahi
Secondacuḍḍathāḥ acuḍḍethām acuḍḍadhvam
Thirdacuḍḍata acuḍḍetām acuḍḍanta


PassiveSingularDualPlural
Firstacuḍḍye acuḍḍyāvahi acuḍḍyāmahi
Secondacuḍḍyathāḥ acuḍḍyethām acuḍḍyadhvam
Thirdacuḍḍyata acuḍḍyetām acuḍḍyanta


Optative

ActiveSingularDualPlural
Firstcuḍḍeyam cuḍḍeva cuḍḍema
Secondcuḍḍeḥ cuḍḍetam cuḍḍeta
Thirdcuḍḍet cuḍḍetām cuḍḍeyuḥ


MiddleSingularDualPlural
Firstcuḍḍeya cuḍḍevahi cuḍḍemahi
Secondcuḍḍethāḥ cuḍḍeyāthām cuḍḍedhvam
Thirdcuḍḍeta cuḍḍeyātām cuḍḍeran


PassiveSingularDualPlural
Firstcuḍḍyeya cuḍḍyevahi cuḍḍyemahi
Secondcuḍḍyethāḥ cuḍḍyeyāthām cuḍḍyedhvam
Thirdcuḍḍyeta cuḍḍyeyātām cuḍḍyeran


Imperative

ActiveSingularDualPlural
Firstcuḍḍāni cuḍḍāva cuḍḍāma
Secondcuḍḍa cuḍḍatam cuḍḍata
Thirdcuḍḍatu cuḍḍatām cuḍḍantu


MiddleSingularDualPlural
Firstcuḍḍai cuḍḍāvahai cuḍḍāmahai
Secondcuḍḍasva cuḍḍethām cuḍḍadhvam
Thirdcuḍḍatām cuḍḍetām cuḍḍantām


PassiveSingularDualPlural
Firstcuḍḍyai cuḍḍyāvahai cuḍḍyāmahai
Secondcuḍḍyasva cuḍḍyethām cuḍḍyadhvam
Thirdcuḍḍyatām cuḍḍyetām cuḍḍyantām


Future

ActiveSingularDualPlural
Firstcuḍḍiṣyāmi cuḍḍiṣyāvaḥ cuḍḍiṣyāmaḥ
Secondcuḍḍiṣyasi cuḍḍiṣyathaḥ cuḍḍiṣyatha
Thirdcuḍḍiṣyati cuḍḍiṣyataḥ cuḍḍiṣyanti


MiddleSingularDualPlural
Firstcuḍḍiṣye cuḍḍiṣyāvahe cuḍḍiṣyāmahe
Secondcuḍḍiṣyase cuḍḍiṣyethe cuḍḍiṣyadhve
Thirdcuḍḍiṣyate cuḍḍiṣyete cuḍḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcuḍḍitāsmi cuḍḍitāsvaḥ cuḍḍitāsmaḥ
Secondcuḍḍitāsi cuḍḍitāsthaḥ cuḍḍitāstha
Thirdcuḍḍitā cuḍḍitārau cuḍḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstcucuḍḍa cucuḍḍiva cucuḍḍima
Secondcucuḍḍitha cucuḍḍathuḥ cucuḍḍa
Thirdcucuḍḍa cucuḍḍatuḥ cucuḍḍuḥ


MiddleSingularDualPlural
Firstcucuḍḍe cucuḍḍivahe cucuḍḍimahe
Secondcucuḍḍiṣe cucuḍḍāthe cucuḍḍidhve
Thirdcucuḍḍe cucuḍḍāte cucuḍḍire


Benedictive

ActiveSingularDualPlural
Firstcuḍḍyāsam cuḍḍyāsva cuḍḍyāsma
Secondcuḍḍyāḥ cuḍḍyāstam cuḍḍyāsta
Thirdcuḍḍyāt cuḍḍyāstām cuḍḍyāsuḥ

Participles

Past Passive Participle
cuḍḍita m. n. cuḍḍitā f.

Past Active Participle
cuḍḍitavat m. n. cuḍḍitavatī f.

Present Active Participle
cuḍḍat m. n. cuḍḍantī f.

Present Middle Participle
cuḍḍamāna m. n. cuḍḍamānā f.

Present Passive Participle
cuḍḍyamāna m. n. cuḍḍyamānā f.

Future Active Participle
cuḍḍiṣyat m. n. cuḍḍiṣyantī f.

Future Middle Participle
cuḍḍiṣyamāṇa m. n. cuḍḍiṣyamāṇā f.

Future Passive Participle
cuḍḍitavya m. n. cuḍḍitavyā f.

Future Passive Participle
cuḍḍya m. n. cuḍḍyā f.

Future Passive Participle
cuḍḍanīya m. n. cuḍḍanīyā f.

Perfect Active Participle
cucuḍḍvas m. n. cucuḍḍuṣī f.

Perfect Middle Participle
cucuḍḍāna m. n. cucuḍḍānā f.

Indeclinable forms

Infinitive
cuḍḍitum

Absolutive
cuḍḍitvā

Absolutive
-cuḍḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria