Declension table of ?cuḍḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecuḍḍiṣyamāṇā cuḍḍiṣyamāṇe cuḍḍiṣyamāṇāḥ
Vocativecuḍḍiṣyamāṇe cuḍḍiṣyamāṇe cuḍḍiṣyamāṇāḥ
Accusativecuḍḍiṣyamāṇām cuḍḍiṣyamāṇe cuḍḍiṣyamāṇāḥ
Instrumentalcuḍḍiṣyamāṇayā cuḍḍiṣyamāṇābhyām cuḍḍiṣyamāṇābhiḥ
Dativecuḍḍiṣyamāṇāyai cuḍḍiṣyamāṇābhyām cuḍḍiṣyamāṇābhyaḥ
Ablativecuḍḍiṣyamāṇāyāḥ cuḍḍiṣyamāṇābhyām cuḍḍiṣyamāṇābhyaḥ
Genitivecuḍḍiṣyamāṇāyāḥ cuḍḍiṣyamāṇayoḥ cuḍḍiṣyamāṇānām
Locativecuḍḍiṣyamāṇāyām cuḍḍiṣyamāṇayoḥ cuḍḍiṣyamāṇāsu

Adverb -cuḍḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria