Declension table of ?cuḍḍat

Deva

MasculineSingularDualPlural
Nominativecuḍḍan cuḍḍantau cuḍḍantaḥ
Vocativecuḍḍan cuḍḍantau cuḍḍantaḥ
Accusativecuḍḍantam cuḍḍantau cuḍḍataḥ
Instrumentalcuḍḍatā cuḍḍadbhyām cuḍḍadbhiḥ
Dativecuḍḍate cuḍḍadbhyām cuḍḍadbhyaḥ
Ablativecuḍḍataḥ cuḍḍadbhyām cuḍḍadbhyaḥ
Genitivecuḍḍataḥ cuḍḍatoḥ cuḍḍatām
Locativecuḍḍati cuḍḍatoḥ cuḍḍatsu

Compound cuḍḍat -

Adverb -cuḍḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria