Conjugation tables of ?cay

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcayāmi cayāvaḥ cayāmaḥ
Secondcayasi cayathaḥ cayatha
Thirdcayati cayataḥ cayanti


MiddleSingularDualPlural
Firstcaye cayāvahe cayāmahe
Secondcayase cayethe cayadhve
Thirdcayate cayete cayante


PassiveSingularDualPlural
Firstcayye cayyāvahe cayyāmahe
Secondcayyase cayyethe cayyadhve
Thirdcayyate cayyete cayyante


Imperfect

ActiveSingularDualPlural
Firstacayam acayāva acayāma
Secondacayaḥ acayatam acayata
Thirdacayat acayatām acayan


MiddleSingularDualPlural
Firstacaye acayāvahi acayāmahi
Secondacayathāḥ acayethām acayadhvam
Thirdacayata acayetām acayanta


PassiveSingularDualPlural
Firstacayye acayyāvahi acayyāmahi
Secondacayyathāḥ acayyethām acayyadhvam
Thirdacayyata acayyetām acayyanta


Optative

ActiveSingularDualPlural
Firstcayeyam cayeva cayema
Secondcayeḥ cayetam cayeta
Thirdcayet cayetām cayeyuḥ


MiddleSingularDualPlural
Firstcayeya cayevahi cayemahi
Secondcayethāḥ cayeyāthām cayedhvam
Thirdcayeta cayeyātām cayeran


PassiveSingularDualPlural
Firstcayyeya cayyevahi cayyemahi
Secondcayyethāḥ cayyeyāthām cayyedhvam
Thirdcayyeta cayyeyātām cayyeran


Imperative

ActiveSingularDualPlural
Firstcayāni cayāva cayāma
Secondcaya cayatam cayata
Thirdcayatu cayatām cayantu


MiddleSingularDualPlural
Firstcayai cayāvahai cayāmahai
Secondcayasva cayethām cayadhvam
Thirdcayatām cayetām cayantām


PassiveSingularDualPlural
Firstcayyai cayyāvahai cayyāmahai
Secondcayyasva cayyethām cayyadhvam
Thirdcayyatām cayyetām cayyantām


Future

ActiveSingularDualPlural
Firstcayiṣyāmi cayiṣyāvaḥ cayiṣyāmaḥ
Secondcayiṣyasi cayiṣyathaḥ cayiṣyatha
Thirdcayiṣyati cayiṣyataḥ cayiṣyanti


MiddleSingularDualPlural
Firstcayiṣye cayiṣyāvahe cayiṣyāmahe
Secondcayiṣyase cayiṣyethe cayiṣyadhve
Thirdcayiṣyate cayiṣyete cayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcayitāsmi cayitāsvaḥ cayitāsmaḥ
Secondcayitāsi cayitāsthaḥ cayitāstha
Thirdcayitā cayitārau cayitāraḥ


Perfect

ActiveSingularDualPlural
Firstcacāya cacaya ceyiva ceyima
Secondceyitha cacaytha ceyathuḥ ceya
Thirdcacāya ceyatuḥ ceyuḥ


MiddleSingularDualPlural
Firstceye ceyivahe ceyimahe
Secondceyiṣe ceyāthe ceyidhve
Thirdceye ceyāte ceyire


Benedictive

ActiveSingularDualPlural
Firstcayyāsam cayyāsva cayyāsma
Secondcayyāḥ cayyāstam cayyāsta
Thirdcayyāt cayyāstām cayyāsuḥ

Participles

Past Passive Participle
cayta m. n. caytā f.

Past Active Participle
caytavat m. n. caytavatī f.

Present Active Participle
cayat m. n. cayantī f.

Present Middle Participle
cayamāna m. n. cayamānā f.

Present Passive Participle
cayyamāna m. n. cayyamānā f.

Future Active Participle
cayiṣyat m. n. cayiṣyantī f.

Future Middle Participle
cayiṣyamāṇa m. n. cayiṣyamāṇā f.

Future Passive Participle
cayitavya m. n. cayitavyā f.

Future Passive Participle
cāyya m. n. cāyyā f.

Future Passive Participle
cayanīya m. n. cayanīyā f.

Perfect Active Participle
ceyivas m. n. ceyuṣī f.

Perfect Middle Participle
ceyāna m. n. ceyānā f.

Indeclinable forms

Infinitive
cayitum

Absolutive
caytvā

Absolutive
-cayya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria