Declension table of ?cayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecayiṣyamāṇā cayiṣyamāṇe cayiṣyamāṇāḥ
Vocativecayiṣyamāṇe cayiṣyamāṇe cayiṣyamāṇāḥ
Accusativecayiṣyamāṇām cayiṣyamāṇe cayiṣyamāṇāḥ
Instrumentalcayiṣyamāṇayā cayiṣyamāṇābhyām cayiṣyamāṇābhiḥ
Dativecayiṣyamāṇāyai cayiṣyamāṇābhyām cayiṣyamāṇābhyaḥ
Ablativecayiṣyamāṇāyāḥ cayiṣyamāṇābhyām cayiṣyamāṇābhyaḥ
Genitivecayiṣyamāṇāyāḥ cayiṣyamāṇayoḥ cayiṣyamāṇānām
Locativecayiṣyamāṇāyām cayiṣyamāṇayoḥ cayiṣyamāṇāsu

Adverb -cayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria