तिङन्तावली ?चय्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचयति चयतः चयन्ति
मध्यमचयसि चयथः चयथ
उत्तमचयामि चयावः चयामः


आत्मनेपदेएकद्विबहु
प्रथमचयते चयेते चयन्ते
मध्यमचयसे चयेथे चयध्वे
उत्तमचये चयावहे चयामहे


कर्मणिएकद्विबहु
प्रथमचय्यते चय्येते चय्यन्ते
मध्यमचय्यसे चय्येथे चय्यध्वे
उत्तमचय्ये चय्यावहे चय्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचयत् अचयताम् अचयन्
मध्यमअचयः अचयतम् अचयत
उत्तमअचयम् अचयाव अचयाम


आत्मनेपदेएकद्विबहु
प्रथमअचयत अचयेताम् अचयन्त
मध्यमअचयथाः अचयेथाम् अचयध्वम्
उत्तमअचये अचयावहि अचयामहि


कर्मणिएकद्विबहु
प्रथमअचय्यत अचय्येताम् अचय्यन्त
मध्यमअचय्यथाः अचय्येथाम् अचय्यध्वम्
उत्तमअचय्ये अचय्यावहि अचय्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचयेत् चयेताम् चयेयुः
मध्यमचयेः चयेतम् चयेत
उत्तमचयेयम् चयेव चयेम


आत्मनेपदेएकद्विबहु
प्रथमचयेत चयेयाताम् चयेरन्
मध्यमचयेथाः चयेयाथाम् चयेध्वम्
उत्तमचयेय चयेवहि चयेमहि


कर्मणिएकद्विबहु
प्रथमचय्येत चय्येयाताम् चय्येरन्
मध्यमचय्येथाः चय्येयाथाम् चय्येध्वम्
उत्तमचय्येय चय्येवहि चय्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचयतु चयताम् चयन्तु
मध्यमचय चयतम् चयत
उत्तमचयानि चयाव चयाम


आत्मनेपदेएकद्विबहु
प्रथमचयताम् चयेताम् चयन्ताम्
मध्यमचयस्व चयेथाम् चयध्वम्
उत्तमचयै चयावहै चयामहै


कर्मणिएकद्विबहु
प्रथमचय्यताम् चय्येताम् चय्यन्ताम्
मध्यमचय्यस्व चय्येथाम् चय्यध्वम्
उत्तमचय्यै चय्यावहै चय्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचयिष्यति चयिष्यतः चयिष्यन्ति
मध्यमचयिष्यसि चयिष्यथः चयिष्यथ
उत्तमचयिष्यामि चयिष्यावः चयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचयिष्यते चयिष्येते चयिष्यन्ते
मध्यमचयिष्यसे चयिष्येथे चयिष्यध्वे
उत्तमचयिष्ये चयिष्यावहे चयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचयिता चयितारौ चयितारः
मध्यमचयितासि चयितास्थः चयितास्थ
उत्तमचयितास्मि चयितास्वः चयितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचचाय चेयतुः चेयुः
मध्यमचेयिथ चचय्थ चेयथुः चेय
उत्तमचचाय चचय चेयिव चेयिम


आत्मनेपदेएकद्विबहु
प्रथमचेये चेयाते चेयिरे
मध्यमचेयिषे चेयाथे चेयिध्वे
उत्तमचेये चेयिवहे चेयिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचय्यात् चय्यास्ताम् चय्यासुः
मध्यमचय्याः चय्यास्तम् चय्यास्त
उत्तमचय्यासम् चय्यास्व चय्यास्म

कृदन्त

क्त
चय्त m. n. चय्ता f.

क्तवतु
चय्तवत् m. n. चय्तवती f.

शतृ
चयत् m. n. चयन्ती f.

शानच्
चयमान m. n. चयमाना f.

शानच् कर्मणि
चय्यमान m. n. चय्यमाना f.

लुडादेश पर
चयिष्यत् m. n. चयिष्यन्ती f.

लुडादेश आत्म
चयिष्यमाण m. n. चयिष्यमाणा f.

तव्य
चयितव्य m. n. चयितव्या f.

यत्
चाय्य m. n. चाय्या f.

अनीयर्
चयनीय m. n. चयनीया f.

लिडादेश पर
चेयिवस् m. n. चेयुषी f.

लिडादेश आत्म
चेयान m. n. चेयाना f.

अव्यय

तुमुन्
चयितुम्

क्त्वा
चय्त्वा

ल्यप्
॰चय्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria