Conjugation tables of carv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcarvāmi carvāvaḥ carvāmaḥ
Secondcarvasi carvathaḥ carvatha
Thirdcarvati carvataḥ carvanti


MiddleSingularDualPlural
Firstcarve carvāvahe carvāmahe
Secondcarvase carvethe carvadhve
Thirdcarvate carvete carvante


PassiveSingularDualPlural
Firstcarvye carvyāvahe carvyāmahe
Secondcarvyase carvyethe carvyadhve
Thirdcarvyate carvyete carvyante


Imperfect

ActiveSingularDualPlural
Firstacarvam acarvāva acarvāma
Secondacarvaḥ acarvatam acarvata
Thirdacarvat acarvatām acarvan


MiddleSingularDualPlural
Firstacarve acarvāvahi acarvāmahi
Secondacarvathāḥ acarvethām acarvadhvam
Thirdacarvata acarvetām acarvanta


PassiveSingularDualPlural
Firstacarvye acarvyāvahi acarvyāmahi
Secondacarvyathāḥ acarvyethām acarvyadhvam
Thirdacarvyata acarvyetām acarvyanta


Optative

ActiveSingularDualPlural
Firstcarveyam carveva carvema
Secondcarveḥ carvetam carveta
Thirdcarvet carvetām carveyuḥ


MiddleSingularDualPlural
Firstcarveya carvevahi carvemahi
Secondcarvethāḥ carveyāthām carvedhvam
Thirdcarveta carveyātām carveran


PassiveSingularDualPlural
Firstcarvyeya carvyevahi carvyemahi
Secondcarvyethāḥ carvyeyāthām carvyedhvam
Thirdcarvyeta carvyeyātām carvyeran


Imperative

ActiveSingularDualPlural
Firstcarvāṇi carvāva carvāma
Secondcarva carvatam carvata
Thirdcarvatu carvatām carvantu


MiddleSingularDualPlural
Firstcarvai carvāvahai carvāmahai
Secondcarvasva carvethām carvadhvam
Thirdcarvatām carvetām carvantām


PassiveSingularDualPlural
Firstcarvyai carvyāvahai carvyāmahai
Secondcarvyasva carvyethām carvyadhvam
Thirdcarvyatām carvyetām carvyantām


Future

ActiveSingularDualPlural
Firstcarviṣyāmi carviṣyāvaḥ carviṣyāmaḥ
Secondcarviṣyasi carviṣyathaḥ carviṣyatha
Thirdcarviṣyati carviṣyataḥ carviṣyanti


MiddleSingularDualPlural
Firstcarviṣye carviṣyāvahe carviṣyāmahe
Secondcarviṣyase carviṣyethe carviṣyadhve
Thirdcarviṣyate carviṣyete carviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcarvitāsmi carvitāsvaḥ carvitāsmaḥ
Secondcarvitāsi carvitāsthaḥ carvitāstha
Thirdcarvitā carvitārau carvitāraḥ


Perfect

ActiveSingularDualPlural
Firstcacarva cacarviva cacarvima
Secondcacarvitha cacarvathuḥ cacarva
Thirdcacarva cacarvatuḥ cacarvuḥ


MiddleSingularDualPlural
Firstcacarve cacarvivahe cacarvimahe
Secondcacarviṣe cacarvāthe cacarvidhve
Thirdcacarve cacarvāte cacarvire


Benedictive

ActiveSingularDualPlural
Firstcarvyāsam carvyāsva carvyāsma
Secondcarvyāḥ carvyāstam carvyāsta
Thirdcarvyāt carvyāstām carvyāsuḥ

Participles

Past Passive Participle
carvita m. n. carvitā f.

Past Active Participle
carvitavat m. n. carvitavatī f.

Present Active Participle
carvat m. n. carvantī f.

Present Middle Participle
carvamāṇa m. n. carvamāṇā f.

Present Passive Participle
carvyamāṇa m. n. carvyamāṇā f.

Future Active Participle
carviṣyat m. n. carviṣyantī f.

Future Middle Participle
carviṣyamāṇa m. n. carviṣyamāṇā f.

Future Passive Participle
carvitavya m. n. carvitavyā f.

Future Passive Participle
carvya m. n. carvyā f.

Future Passive Participle
carvaṇīya m. n. carvaṇīyā f.

Perfect Active Participle
cacarvvas m. n. cacarvuṣī f.

Perfect Middle Participle
cacarvāṇa m. n. cacarvāṇā f.

Indeclinable forms

Infinitive
carvitum

Absolutive
carvitvā

Absolutive
-carvya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria