Declension table of ?cacarvāṇa

Deva

MasculineSingularDualPlural
Nominativecacarvāṇaḥ cacarvāṇau cacarvāṇāḥ
Vocativecacarvāṇa cacarvāṇau cacarvāṇāḥ
Accusativecacarvāṇam cacarvāṇau cacarvāṇān
Instrumentalcacarvāṇena cacarvāṇābhyām cacarvāṇaiḥ cacarvāṇebhiḥ
Dativecacarvāṇāya cacarvāṇābhyām cacarvāṇebhyaḥ
Ablativecacarvāṇāt cacarvāṇābhyām cacarvāṇebhyaḥ
Genitivecacarvāṇasya cacarvāṇayoḥ cacarvāṇānām
Locativecacarvāṇe cacarvāṇayoḥ cacarvāṇeṣu

Compound cacarvāṇa -

Adverb -cacarvāṇam -cacarvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria