Conjugation tables of cam

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcannomi cannuvaḥ cannumaḥ
Secondcannoṣi cannuthaḥ cannutha
Thirdcannoti cannutaḥ cannuvanti


PassiveSingularDualPlural
Firstcamye camyāvahe camyāmahe
Secondcamyase camyethe camyadhve
Thirdcamyate camyete camyante


Imperfect

ActiveSingularDualPlural
Firstacannavam acannuva acannuma
Secondacannoḥ acannutam acannuta
Thirdacannot acannutām acannuvan


PassiveSingularDualPlural
Firstacamye acamyāvahi acamyāmahi
Secondacamyathāḥ acamyethām acamyadhvam
Thirdacamyata acamyetām acamyanta


Optative

ActiveSingularDualPlural
Firstcannuyām cannuyāva cannuyāma
Secondcannuyāḥ cannuyātam cannuyāta
Thirdcannuyāt cannuyātām cannuyuḥ


PassiveSingularDualPlural
Firstcamyeya camyevahi camyemahi
Secondcamyethāḥ camyeyāthām camyedhvam
Thirdcamyeta camyeyātām camyeran


Imperative

ActiveSingularDualPlural
Firstcannavāni cannavāva cannavāma
Secondcannuhi cannutam cannuta
Thirdcannotu cannutām cannuvantu


PassiveSingularDualPlural
Firstcamyai camyāvahai camyāmahai
Secondcamyasva camyethām camyadhvam
Thirdcamyatām camyetām camyantām


Future

ActiveSingularDualPlural
Firstcamiṣyāmi camiṣyāvaḥ camiṣyāmaḥ
Secondcamiṣyasi camiṣyathaḥ camiṣyatha
Thirdcamiṣyati camiṣyataḥ camiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstcamitāsmi camitāsvaḥ camitāsmaḥ
Secondcamitāsi camitāsthaḥ camitāstha
Thirdcamitā camitārau camitāraḥ


Perfect

ActiveSingularDualPlural
Firstcacāma cacama cemiva cemima
Secondcemitha cacantha cemathuḥ cema
Thirdcacāma cematuḥ cemuḥ


Benedictive

ActiveSingularDualPlural
Firstcamyāsam camyāsva camyāsma
Secondcamyāḥ camyāstam camyāsta
Thirdcamyāt camyāstām camyāsuḥ

Participles

Past Passive Participle
cānta m. n. cāntā f.

Past Active Participle
cāntavat m. n. cāntavatī f.

Present Active Participle
cannuvat m. n. cannuvatī f.

Present Passive Participle
camyamāna m. n. camyamānā f.

Future Active Participle
camiṣyat m. n. camiṣyantī f.

Future Passive Participle
camitavya m. n. camitavyā f.

Future Passive Participle
camya m. n. camyā f.

Future Passive Participle
camanīya m. n. camanīyā f.

Perfect Active Participle
cemivas m. n. cemuṣī f.

Indeclinable forms

Infinitive
camitum

Absolutive
cāntvā

Absolutive
camitvā

Absolutive
-camya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria